HYMN 129
yaM tvaM rathamindra medhasAtaye.apAkA santamiSira praNayasi prAnavadya nayasi |
sadyashcit tamabhiSTaye karo vashashca vAjinam
sAsmAkamanavadya tUtujAna vedhasAmimAM vAcaM na vedhasAm
sa shrudhi yaH smA pRtanAsu kAsu cid dakSAyya indra bharahUtaye nRbhirasi
pratUrtaye nRbhiH | yaH shUraiH svaH sanitA yo viprairvAjaM tarutA
tamIshAnAsa iradhanta vAjinaM pRkSamatyaM na vAjinam
dasmo hi SmA vRSaNaM pinvasi tvacaM kaM cid yAvIrararuM shUra martyaM
parivRNakSi martyam | indrota tubhyaM taddive tad rudrAya svayashase
mitrAya vocaM varuNAya saprathaH sumRLIkAya saprathaH
asmAkaM va indramushmasISTaye sakhAyaM vishvAyuM prAsahaM yujaM vAjeSu prAsahaM
yujam | asmAkaMbrahmotye.avA pRtsuSu kAsu cit
nahi tvA shatru starate stRNoSi yaMvishvaM shatruM stRNoSi yam
ni SU namAtimatiM kayasya cit tejiSThAbhiraraNibhirnotibhirugrAbhirugrotibhiH |
neSi No yathA purAnenAH shUra manyase
vishvAni pUrorapa parSi vahnirAsA vahnirno acha
pra tad voceyaM bhavyAyendave havyo na ya iSavAn manma rejati rakSohA manma
rejati | svayaM so asmadA nido vadhairajeta durmatim
ava sravedaghashaMso.avataramava kSudramiva sravet
vanema tad dhotrayA citantyA vanema rayiM rayivaH suvIryaM raNvaM santaM
suvIryam | durmanmAnaM sumantubhiremiSA pRcImahi
A satyAbhirindraM dyumnahUtibhiryajatraM dyumnahUtibhiH
pra\-prA vo asme svayashobhirUtI parivarga indro durmatInAM darIman durmatInAm
| svayaM sA riSayadhyai yA na upeSe atraiH
hatemasan na vakSati kSiptA jUrNirna vakSati
tvaM na indra rAyA parINasA yAhi patha"nanehasA puro yAhyarakSasA |
sacasva naH parAka A sacasvAstamIka A
pAhi no dUrAdArAdabhiSTibhiH sadA pAhyabhiSTibhiH
tvaM na indra rAyA tarUSasograM cit tvA mahimA sakSadavase mahe mitraM nAvase |
ojiSTha trAtaravitA rathaM kaM cidamartya
anyamasmad ririSeH kaM cidadrivo ririkSantaM cidadrivaH
pAhi na indra suSTuta sridho.avayAtA sadamid durmatInAndevaH san durmatInAm |
hantA pApasya rakSasastrAtA viprasya mAvataH
adhA hi tvA janitA jIjanad vaso rakSohaNaM tvA jIjanad vaso
|