HYMN 131
indrAya hi dyaurasuro anamnatendrAya mahI pRthivI varImabhirdyumnasAtA
varImabhiH | indraM vishve sajoSaso devAso dadhire puraH
indrAya vishvA savanAni mAnuSA rAtAni santu mAnuSA
vishveSu hi tvA savaneSu tuñjate samAnamekaM vRSamaNyavaH pRthak svaH
saniSyavaH pRthak | taM tvA nAvaM na parSaNiM shUSasya dhuri dhImahi
indraM na yajñaishcitayanta Ayava stomebhirindramAyavaH
vi tvA tatasre mithunA avasyavo vrajasya sAtA gavyasya niHsRjaH sakSanta indra
niHsRjaH | yad gavyantA dvA janA svaryantA samUhasi
AviS karikrad vRSaNaM sacAbhuvaM vajramindra sacAbhuvam
viduS Te asya vIryasya pUravaH puro yadindra shAradIravAtiraH sAsahAno avAtiraH
| shAsastamindra martyamayajyuM shavasas pate
mahImamuSNAH pRthivImimA apo mandasAna imA apaH
Adit te asya vIryasya carkiran madeSu vRSannushijo yadAvitha sakhIyato
yadAvitha | cakartha kAramebhyaH pRtanAsu pravantava
te anyAm\-anyAM nadyaM saniSNata shravasyantaH saniSNata
uto no asyA uSaso juSeta hyarkasya bodhi haviSo havImabhiH svarSAtA havImabhiH
| yadindra hantave mRdho vRSA vajriñciketasi
A me asya vedhaso navIyaso manma shrudhi navIyasaH
tvaM tamindra vAvRdhAno asmayuramitrayantaM tuvijAta martyaM vajreNa shUra
martyam | jahi yo no aghAyati shRNuSva sushravastamaH
riSTaM na yAmannapa bhUtu durmatirvishvApa bhUtu durmatiH
|