HYMN 132
tvayA vayaM maghavan pUrvye dhana indratvotAH sAsahyAma pRtanyato vanuyAma
vanuSyataH | nediSThe asminnahanyadhi vocA nu sunvate
asmin yajñe vi cayemA bhare kRtaM vAjayanto bhare kRtam
svarjeSe bhara Aprasya vakmanyuSarbudhaH svasminnañjasikrANasya svasminnañjasi
| ahannindro yathA vide shIrSNA\-shIrSNopavAcyaH
asmatrA te sadhryak santu rAtayo bhadrA bhadrasya rAtayaH
tat tu prayaH pratnathA te shushukvanaM yasmin yajñe vAramakRNvata kSayaM
Rtasya vArasi kSayam | vi tad voceradha dvitAntaH pashyanti rashmibhiH
sa ghA vide anvindro gaveSaNo bandhukSidbhyo gaveSaNaH
nU itthA te pUrvathA ca pravAcyaM yadaN^girobhyo.avRNorapa vrajamindra
shikSannapa vrajam | aibhyaH samAnyA dishAsmabhyaM jeSi yotsi ca
sunvadbhyo randhayA kaM cidavrataM hRNAyantaM cidavratam
saM yajjanAn kratubhiH shUra IkSayad dhane hite taruSanta shravasyavaH pra
yakSanta shravasyavaH | tasmA AyuH prajAvadid bAdhe arcantyojasA
indra okyaM didhiSanta dhItayo devAnachA na dhItayaH
yuvaM tamindrAparvatA puroyudhA yo naH pRtanyAdapa taM\-tamid dhataM vajre?a
taM\-tamid dhatam | dUre cattAya chantsad gahanaM yadinakSat
asmAkaM shatrUn pari shUra vishvato darmA darSISTa vishvataH
|