Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 139
Previous - Next

Click here to show the links to concordance

HYMN 139


astu shrauSaT puro agnIM dhiyA dadha A nu tac chardho divyaM vRNImaha indravAyU vRNImahe |
yad dha krANA vivasvati nAbhA saMdAyi navyasI |
adha pra sU na upa yantu dhItayo devAM achA na dhItayaH ||
yad dha tyan mitrAvaruNAv RtAd adhy AdadAthe anRtaM svena manyunA dakSasya svena manyunA |
yuvor itthAdhi sadmasv apashyAma hiraNyayam ||
dhIbhish cana manasA svebhir akSabhiH somasya svebhir akSabhiH ||
yuvAM stomebhir devayanto ashvinAshrAvayanta iva shlokam Ayavo yuvAM havyAbhy AyavaH |
yuvor vishvA adhi shriyaH pRkSash ca vishvavedasA |
pruSAyante vAm pavayo hiraNyaye rathe dasrA hiraNyaye ||
aceti dasrA vy ó nAkam RNvatho yuñjate vAM rathayujo diviSTiSv adhvasmAno diviSTiSu |
adhi vAM sthAma vandhure rathe dasrA hiraNyaye |
patheva yantAv anushAsatA rajo 'ñjasA shAsatA rajaH ||
shacIbhir naH shacIvasU divA naktaM dashasyatam |
mA vAM rAtir upa dasat kadA canAsmad rAtiH kadA cana ||
vRSann indra vRSapANAsa indava ime sutA adriSutAsa udbhidas tubhyaM sutAsa udbhidaH |
te tvA mandantu dAvane mahe citrAya rAdhase |
gIrbhir girvAha stavamAna A gahi sumRLIko na A gahi ||
o SU No agne shRNuhi tvam ILito devebhyo bravasi yajñiyebhyo rAjabhyo yajñiyebhyaH |
yad dha tyAm aN^girobhyo dhenuM devA adattana |
vi tAM duhre aryamA kartarI sacAM eSa tAM veda me sacA ||
mo Su vo asmad abhi tAni pauMsyA sanA bhUvan dyumnAni mota jAriSur asmat purota jAriSuH |
yad vash citraM yuge-yuge navyaM ghoSAd amartyam |
asmAsu tan maruto yac ca duSTaraM didhRtA yac ca duSTaram ||
dadhyaN^ ha me januSam pUrvo aN^girAH priyamedhaH kaNvo atrir manur vidus te me pUrve manur viduH |
teSAM deveSv Ayatir asmAkaM teSu nAbhayaH |
teSAm padena mahy A name girendrAgnI A name girA ||
hotA yakSad vanino vanta vAryam bRhaspatir yajati vena ukSabhiH puruvArebhir ukSabhiH |
jagRbhmA dUraAdishaM shlokam adrer adha tmanA |
adhArayad ararindAni sukratuH purU sadmAni sukratuH ||
ye devAso divy ekAdasha stha pRthivyAm adhy ekAdasha stha |
apsukSito mahinaikAdasha stha te devAso yajñam imaM juSadhvam ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License