Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 142
Previous - Next

Click here to show the links to concordance

HYMN 142


samiddho agna A vaha devAnadya yatasruce
tantuM tanuSva pUrvyaM sutasomAya dAshuSe
ghRtavantamupa mAsi madhumantaM tanUnapAt
yajñaM viprasya mAvataH shashamAnasya dAshuSaH
shuciH pAvako adbhuto madhvA yajñaM mimikSati
narAshaMsaH trirA divo devo deveSu yajñiyaH
ILito agna A vahendraM citramiha priyam
iyaM hi tvA matirmamAchA sujihva vacyate
stRNAnAso yatasruco barhiryajñe svadhvare
vRñje devavyacastamamindrAya sharma saprathaH
vi shrayantAM RtAvRdhaH prayai devebhyo mahIH
pAvakAsaH puruspRho dvAro devIrasashcataH
A bhandamAne upAke naktoSAsA supeshasA
yahvI RtashyamAtarA sIdatAM barhirA sumat
mandrajihvA jugurvaNI hotArA daivyA kavI
yajñaM no yakSatAmimaM sidhramadya divispRsham
shucirdeveSvarpitA hotrA marutsu bhAratI
iLA sarasvatI mahI barhiH sIdantu yajñiyAH
tan nasturIpamadbhutaM puru vAraM puru tmanA
tvaSTApoSAya vi Syatu rAye nAbhA no asmayuH
avasRjannupa tmanA devAn yakSi vanaspate
agnirhavyA suSUdati devo deveSu medhiraH
pUSaNvate marutvate vishvadevAya vAyave
svAhA gAyatravepase havyamindrAya kartana
svAhAkRtAnyA gahyupa havyAni vItaye
indrA gahi shrudhI havaM tvAM havante adhvare

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License