Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 144
Previous - Next

Click here to show the links to concordance

HYMN 144


eti pra hotA vratamasya mAyayordhvAM dadhAnaH shucipeshasaM dhiyam
abhi srucaH kramate dakSiNAvRto yA asya dhAma prathamaM ha niMsate
abhIM Rtasya dohanA anUSata yonau devasya sadane parIvRtAH
apAmupasthe vibhRto yadAvasadadha svadhA adhayad yAbhirIyate
yuyUSataH savayasA tadid vapuH samAnamarthaM vitaritratA mithaH
AdIM bhago na havyaH samasmadA voLhurna rashmIn samayaMsta sArathiH
yamIM dvA savayasA saparyataH samAne yonA mithunA samokasA
divA na naktaM palito yuvAjani purU carannajaro mAnuSA yugA
tamIM hinvanti dhItayo dasha vrisho devaM martAsa Utaye havAmahe
dhanoradhi pravata A sa RNvatyabhivrajadbhirvayunA navAdhita
tvaM hyagne divyasya rAjasi tvaM pArthivasya pashupA iva tmanA
enI ta ete bRhatI abhishriyA hiraNyayI vakvarI barhirAshAte
agne juSasva prati harya tad vaco mandra svadhAva RtajAta sukrato
yo vishvataH partyaMM asi darshato raNvaH sandRSTau pitumAniva kSayaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License