Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 161
Previous - Next

Click here to show the links to concordance

HYMN 161


kimu shreSThaH kiM yaviSTho na Ajagan kimIyate dUtyaM kad yadUcima
na nindima camasaM yo mahAkulo.agne bhrAtardruNa id bhUtimUdima
ekaM camasaM caturaH kRNotana tad vo devA abruvan tad va Agamam
saudhanvanA yadyevA kariSyatha sAkaM devairyajñiyAso bhaviSyatha
agniM dUtaM prati yadabravItanAshvaH kartvo ratha uteha kartvaH
dhenuH kartvA yuvashA kartvA dvA tAni bhrAtaranu vaH kRtvyemasi
cakRvAMsa RbhavastadapRchata kvedabhUd yaH sya dUto na Ajagan
yadAvAkhyaccamasAñcaturaH kRtAnAdit tvaSTA gnAsvantarnyAnaje
hanAmainAniti tvaSTA yadabravIccamasaM ye devapAnamanindiSuH
anyA nAmAni kRNvate sute sacAnanyairenAnkanyA nAmabhi sparat
indro harI yuyuje ashvinA rathaM bRhaspatirvishvarUpAmupAjata
RbhurvibhvA vAjo devAnagachata svapaso yajñiyambhAgamaitana
nishcarmaNo gAmariNIta dhItibhiryA jarantA yuvashA tAkRNotana
saudhanvanA ashvAdashvamatakSata yuktvA rathamupa devAnayAtana
idamudakaM pibatetyabravItanedaM vA ghA pibatA muñjanejanam
saudhanvanA yadi tan neva haryatha tRtIye gha savane mAdayAdhvai
Apo bhUyiSThA ityeko abravIdagnirbhUyiSTha ityanyo abravIt
vadharyantIM bahubhyaH praiko abravId RtA vadantashcamasAnapiMshata
shroNAmeka udakaM gAmavajati mA.nsamekaH piMshati sUnayAbhRtam
A nimrucaH shakRdeko apabharat kiM svit putrebhyaH pitarA upAvatuH
udvatsvasmA akRNotana tRNaM nivatsvapaH svapasyaya naraH
agohyasya yadasastanA gRhe tadadyedaM Rbhavo nAnu gachatha
sammIlya yad bhuvanA paryasarpata kva svit tAtyA pitara vaasatuH
ashapata yaH karasnaM va adade yaH prAbravIt protasma abravItana
suSupvAMsa RbhavastadapRchatAgohya ka idaM no abUbudhat
shvAnaM basto bodhayitAramabravIt samvatsara idamadyA vyakhyata
divA yanti maruto bhUmyAgnirayaM vAto antarikSeNa yati
adbhiryati varuNaH samudrairyuSmAnichantaH shavaso napAtaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License