Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 164
Previous - Next

Click here to show the links to concordance

HYMN 164


asya vAmasya palitasya hotustasya bhrAtA madhyamo astyashnaH
tRtIyo bhrAtA ghRtapRSTho asyAtrApashyaM vishpatiM saptaputram
sapta yuñjanti rathamekacakrameko ashvo vahati saptanAmA
trinAbhi cakramajaramanarvaM yatremA vishvA bhuvanAdhitasthuH
imaM rathamadhi ye sapta tasthuH saptacakraM sapta vahantyashvAH
sapta svasAro abhi saM navante yatra gavAM nihitA sapta nAma
ko dadarsha prathamaM jAyamAnamasthanvantaM yadanasthA bibharti
bhUmyA asurasRgAtmA kva svit ko vidvAMsamupa gAt praSTumetat
pAkaH pRchAmi manasAvijAnan devAnAmenA nihitA padAni
vatse baSkaye.adhi sapta tantUn vi tatnire kavaya otavAu
acikitvAñcikituSashcidatra kavIn pRchAmi vidmane na vidvAn
vi yastastambha SaL imA rajAMsyajasya rUpe kimapi svidekam
iha bravItu ya ImaN^ga vedAsya vAmasya nihitaM padaM veH
shIrSNaH kSIraM duhrate gAvo asya vavriM vasAnA udakaM padApuH
mAtA pitaraM Rta A babhAja dhItyagre manasA saM hi jagme
sA bIbhatsurgarbharasA nividdhA namasvanta idupavAkamIyuH
yuktA mAtAsId dhuri dakSiNAyA atiSThad garbho vRjanISvantaH
amImed vatso anu gAmapashyad vishvarUpyaM triSu yojaneSu
tisro mAtR^IstrIn pitR^In bibhradeka Urdhvastasthau nemava glApayanti
mantrayante divo amuSya pRSThe vishvavidaM vAcamavishvaminvAm
dvAdashAraM nahi tajjarAya varvarti cakraM pari dyAM Rtasya
A putrA agne mithunAso atra sapta shatAni viMshatishca tasthuH
pañcapAdaM pitaraM dvAdashAkRtiM diva AhuH pare ardhe purISiNam
atheme anya upare vicakSaNaM saptacakre SaLara Ahurarpitam
pañcAre cakre parivartamAne tasminnA tasthurbhuvanAni vishvA
tasya nAkSastapyate bhUribhAraH sanAdeva na shIryate sanAbhiH
sanemi cakramajaraM vi vAvRta uttAnAyAM dasha yuktA vahanti
sUryasya cakSU rajasaityAvRtaM tasminnArpitA bhuvanAni vishvA
sAkaMjAnAM saptathamahurekajaM SaL id yamA RSayo devajA iti
teSAmiSTAni vihitAni dhAmasha sthAtre rejante vikRtAni rUpashaH
striyaH satIstAnu me puMsa AhuH pashyadakSaNvAn navi cetadandhaH
kaviryaH putraH sa ImA ciketa yastA vijAnAt sa pituS pitAsat
avaH pareNa para enAvareNa padA vatsaM bibhratI gaurudasthAt
sA kadrIcI kaM svidardhaM parAgAt kva svit sUte nahi yUthe antaH
avaH pareNa pitaraM yo asyAnuveda para enAvareNa
kavIyamAnaH ka iha pra vocad devaM manaH kuto adhi prAjAtam
ye arvAñcastAnu parAca Ahurye parAñcastAnu arvAca AhuH
indrashca yA cakrathuH soma tAni dhurA na yuktA rajaso vahanti
dvA suparNA sayujA sakhAyA samAnaM vRkSaM pari SasvajAte
tayoranyaH pippalaM svAdvattyanashnannanyo abhi cAkashIti
yatrA suparNA amRtasya bhAgamanimeSaM vidathAbhisvaranti
ino vishvasya bhuvanasya gopAH sa mA dhIraH pAkamatrA vivesha
yasmin vRkSe madhvadaH suparNA nivishante suvate cAdhi vishve
tasyedAhuH pippalaM svAdvagre tan non nashad yaHpitaraM na veda
yad gAyatre adhi gAyatramAhitaM traiSTubhAd vA traiSTubhaM niratakSata
yad vA jagajjagatyAhitaM padaM ya it tad viduste amRtatvamAnashuH
gAyatreNa prati mimIte arkamarkeNa sAma traiSTubhena vAkam
vAkena vAkaM dvipadA catuSpadAkSareNa mimate sapta vANIH
jagatA sindhuM divyasthabhAyad rathantare sUryaM paryapashyat
gAyatrasya samidhastisra Ahustato mahnA pra ririce mahitvA
upa hvaye sudughAM dhenumetAM suhasto godhuguta dohadenAm
shreSThaM savaM savitA sAviSan no.abhIddho gharmastadu Su pra vocam
hiN^kRNvatI vasupatnI vasUnAM vatsamichantI manasAbhyAgAt
duhAmashvibhyAM payo aghnyeyaM sa vardhatAM mahate saubhagAya
gauramImedanu vatsaM miSantaM mUrdhAnaM hiMM akRNon mAtavA u
sRkvANaM gharmamabhi vAvashAnA mimAti mAyuM payate payobhiH
ayaM sa shiN^kte yena gaurabhIvRtA mimAti mAyuM dhvasanAvadhi shritA
sA cittibhirni hi cakAra martyaM vidyud bhavantI prati vavrimauhata
anacchaye turagAtu jIvamejad dhruvaM madhya A pastyAnAm
jIvo mRtasya carati svadhAbhiramartyo martyenA sayoniH
apashyaM gopAmanipadyamAnamA ca parA ca pathibhishcarantam
sa sadhrIcIH sa vishUcIrvasAna A varIvarti bhuvaneSvantaH
ya IM cakAra na so asya veda ya IM dadarsha hirugin nutasmAt
sa mAturyonA parivIto antarbahuprajA nirRtimA vivesha
dyaurme pitA janitA nAbhiratra bandhurme mAtA pRthivImahIyam
uttAnayoshcamvoryonirantaratrA pitA duhiturgarbhamAdhAt
pRchAmi tvA paramantaM pRthivyAH pRchAmi yatra bhuvanasyanAbhiH
pRchAmi tvA vRSNo ashvasya retaH pRchAmi vAcaH paramaM vyoma
iyaM vediH paro antaH pRthivyA ayaM yajño bhuvanasya nAbhiH
ayaM somo vRSNo ashvasya reto brahmAyaM vAcaHparamaM vyoma
saptArdhagarbhA bhuvanasya reto viSNostiSThanti pradishAvidharmaNi
te dhItibhirmanasA te vipashcitaH paribhuvaH pari bhavanti vishvataH
an vi jAnAmi yadivedamasmi niNyaH saMnaddho manasA carAmi
yadA mAgan prathamajA RtasyAdid va[co ashnuve bhAgamasyAH
apAM prAM eti svadhayA gRbhIto.amartyo martyenA sayoniH
tA shashvantA viSUcInA viyantA nyanyaM cikyurna nicikyuranyam
Rco akSare parame vyoman yasmin devA adhi vishve niSeduH
yastan na veda kiM RcA kariSyati ya it tad vidusta ime samAsate
sUyavasAd bhagavatI hi bhUyA atho vayaM bhagavantaH syAma
addhi tRNamaghnye vishvadAnIM piba shuddhamudakamAcarantI
gaurIrmimAya salilAni takSatyekapadI dvipadI sA catuSpadI
aSTApadI navapadI babhUvuSI sahasrAkSarA parame vyoman
tasyAH samudrA adhi vi kSaranti tena jIvanti pradishashcatasraH
tataH kSaratyakSaraM tad vishvamupa jIvati
shakamayaM dhUmamArAdapashyaM viSUvatA para enAvareNa
ukSANaM pRshnimapacanta vIrAstAni dharmANi prathamAnyAsan
trayaH keshina RtuthA vi cakSate saMvatsare vapata eka eSAm
vishvameko abhi caSTe shacIbhirdhrAjirekasya dadRshena rUpam
catvAri vAk parimitA padAni tAni vidurbrAhmaNA ye manISiNaH
guhA trINi nihitA neN^gayanti turIyaM vAco manuSyA vadanti
indraM mitraM varuNamagnimAhuratho divyaH sa suparNo garutmAn
ekaM sad viprA bahudhA vadantyagniM yamaM mAtarishvAnamAhuH
kRSNaM niyAnaM harayaH suparNA apo vasAnA divamut patanti
ta AvavRtran sadanAd RtasyAdid ghRtena pRthivI vyudyate
dvAdasha pradhayashcakramekaM trINi nabhyAni ka u tacciketa
tasmin sAkaM trishatA na shaN^kavo.arpitAH SaSTirna calAcalAsaH
yaste stanaH shashayo yo mayobhUryena vishvA puSyasi vAryANi
yo ratnadhA vasuvid yaH sudatraH sarasvati tamiha dhAtave kaH
yajñena yajñamayajanta devAstani dharmANi prathamAnyAsan
te ha nAkaM mahimAnaH sacanta yatra pUrve sAdhyAH santi devAH
samAnametadudakamuccaityava cAhabhiH
bhUmiM parjanyA jinvanti divaM jinvantyagnayaH
divyaM suparNaM vAyasaM bRhantamapAM garbhaM darshatamoSadhInAm
abhIpato vRSTibhistarpayantaM sarasvantamavase johavImi

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License