Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 187
Previous - Next

Click here to show the links to concordance

HYMN 187


pituM nu stoSaM maho dharmANaM taviSIm
yasya trito vyojasA vRtraM viparvamardayat
svAdo pito madho pito vayaM tvA vavRmahe
asmAkamavitA bhava
upa naH pitavA cara shivaH shivAbhirUtibhiH
mayobhuradviSeNyaH sakhA sushevo advayAH
tava tye pito rasa rajAMsyanu viSThitAH
divi vAtA iva shritAH
tava tye pito dadatastava svAdiSTha te pito
pra svAdmAno rasAnAM tuvigrIvA iverate
tve pito mahAnAM devAnAM mano hitAm
akAri cAru ketunA tavAhimavasAvadhIt
yadado pito ajagan vivasva parvatAnAm
atrA cin no madho pito.araM bhakSAya gamyAH
yadapAmoSadhInAM pariMshamArishAmahe
vAtape pIvaid bhava
yat te soma gavAshiro yavAshiro bhajAmahe
vAtApe ...
karambha oSadhe bhava pIvo vRkka udArathiH
vAtApe ...
taM tvA vayaM pito vacobhirgAvo na havyA suSUdima
devebhyastvA sadhamAdamasmabhyaM tvA sadhamAdam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License