Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 5
Previous - Next

Click here to show the links to concordance

HYMN 5


hotAjaniSTa cetanaH pitA pitRbhya Utaye
prayakSañ jenyaM vasu shakema vAjino yamam
A yasmin sapta rashmayastatA yajñasya netari
manuSvad daivyamaSTamaM potA vishvaM tadinvati
dadhanve vA yadImanu vocad brahmANi veru tat
pari vishvAni kAvyA nemishcakramivAbhavat
sAkaM hi shucinA shuciH prashAstA kratunAjani
vidvAnasya vratA dhruvA vayA ivAnu rohate
tA asya varNamAyuvo neSTuH sacanta dhenavaH
kuvit tisRbhya A varaM svasAro yA idaM yayuH
yadI mAturupa svasA ghRtaM bharantyasthita
tAsAmadhvaryurAgatau yavo vRSTIva modate
svaH svAya dhAyase kRNutAM Rtvig Rtvijam
stomaM yajñaM cAdaraM vanemA rarimA vayam
yatha vidvAnaraM karad vishvebhyo yajatebhyaH ayamagne tve api yaM yajñaM cakRmA vayam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License