Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 11
Previous - Next

Click here to show the links to concordance

HYMN 11


shrudhI havamindra mA rishaNyaH syAma te dAvane vasUnAm
imA hi tvAmUrjo vardhayanti vasUyavaH sindhavo na kSarantaH
sRjo mahIrindra yA apinvaH pariSThitA ahinA shUra pUrvIH
amartyaM cid dAsaM manyamAnamavAbhinadukthairvAvRdhAnaH
uktheSvin nu shUra yeSu cAkan stomeSvindra rudriyeSu ca
tubhyedetA yAsu mandasAnaH pra vAyave sisrate na shubhrAH
shubhraM nu te shuSmaM vardhayantaH shubhraM vajraM bAhvordadhAnAH
shubhrastvamindra vAvRdhAno asme dAsIrvishaH sUryeNa sahyAH
guhA hitaM guhyaM gULhamapsvapIvRtaM mAyinaM kSiyantam
uto apo dyAM tastabhvAMsamahannahiM shUra vIryeNa
stavA nu ta indra pUrvyA mahAnyuta stavAma nUtanA kRtAni
stavA vajraM bAhvorushantaM stavA harI sUryasya ketU
harI nu ta indra vAjayantA ghRtashcutaM svAramasvArSTAm
vi samanA bhUmiraprathiSTAraMsta parvatashcit sariSyan
ni parvataH sAdyaprayuchan saM mAtRbhirvAvashAno akrAn
dUre pAre vANIM vardhayanta indreSitAM dhamaniM paprathan ni
indro mahAM sindhumAshayAnaM mAyAvinaM vRtramasphuran niH
arejetAM rodasI bhiyAne kanikradato vRSNo asya vajrAt
aroravId vRSNo asya vajro.amAnuSaM yan mAnuSo nijUrvAt
ni mAyino dAnavasya mAyA apAdayat papivAn sutasya
pibA\-pibedindra shUra somaM mandantu tvA mandinaH sutAsaH
pRNantaste kukSI vardhayantvitthA sutaH paura indramAva
tve indrApyabhUma viprA dhiyaM vanema RtayA sapantaH
avasyavo dhImahi prashastiM sadyaste rAyo dAvane syAma
syAma te ta indra ye ta UtI avasyava UrjaM vardhayantaH
shuSmintamaM yaM cAkanAma devAsme rayiM rAsi vIravantam
rAsi kSayaM rAsi mitramasme rAsi shardha indra mArutaMnaH
sajoSaso ye ca mandasAnAH pra vAyavaH pAntyagraNItim
vyantvin nu yeSu mandasAnastRpat somaM pAhi drahyadindra
asmAn su pRtsvA tarutrAvardhayo dyAM bRhadbhirarkaiH
bRhanta in nu ye te tarutrokthebhirvA sumnamAvivAsAn
stRNAnAso barhiH pastyAvat tvotA idindra vAjamagman
ugreSvin nu shUra mandasAnastrikadrukeSu pAhi somamindra
pradodhuvacchmashruSu prINAno yAhi haribhyAM sutasyapItim
dhiSvA shavaH shUra yena vRtramavAbhinad dAnumaurNavAbham
apAvRNorjyotirAryAya ni savyataH sAdi dasyurindra
sanema ye ta Utibhistaranto vishvA spRdha AryeNa dasyUn
asmabhyaM tat tvASTraM vishvarUpamarandhayaH sAkhyasya tritAya
asya suvAnasya mandinastritasya nyarbudaM vAvRdhAno astaH
avartayat sUryo na cakraM bhinad valamindro aN^girasvAn
nUnaM sA te prati varaM jaritre duhIyadindra dakSiNA maghonI
shikSA stotRbhyo mAti dhag bhago no bRhad vadema v. s.

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License