Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 36
Previous - Next

Click here to show the links to concordance

HYMN 36


A te pitarmarutAM sumnametu mA naH sUryasya sandRSo yuyothAH
abhi no vIro arvati kSameta pra jAyemahi rudra prajAbhiH
tvAdattebhI rudra shantamebhiH shataM himA ashIya bheSajebhiH
vyasmad dveSo vitaraM vyaMho vyamIvAshcAtayasvA viSUcIH
shreSTho jAtasya rudra shriyAsi tavastamastavasAM vajrabAho
parSi NaH pAramaMhasaH svasti vishvA abhItI rapaso yuyodhi
mA tvA rudra cukrudhAmA namobhirmA duSTutI vRSabha mAsahUtI
un no vIrAnarpaya bheSajebhirbhiSaktamaM tvA bhiSajAM shRNomi
havImabhirhavate yo havirbhirava stomebhI rudraM diSIya
RdUdaraH suhavo mA no asyai babhruH sushipro rIradhan manAyai
un mA mamanda vRSabho marutvAn tvakSIyasA vayasA nAdhamAnam
ghRNIva chAyAmarapA ashIyA vivAseyaM rudrasya sumnam
kva sya te rudra mRLayAkurhasto yo asti bheSajo jalASaH
apabhartA rapaso daivyasyAbhI nu mA vRSabha cakSamIthAH
pra babhrave vRSabhAya shvitIce maho mahIM suSTutimIrayAmi
namasyA kalmalIkinaM namobhirgRNImasi tveSaM rudrasya nAma
sthirebhiraN^gaiH pururUpa ugro babhruH shukrebhiH pipishehiraNyaiH
IshAnAdasya bhuvanasya bhUrerna vA u yoSad rudrAdasuryam
arhan bibharSi sAyakAni dhanvArhan niSkaM yajataM vishvarUpam
arhannidaM dayase vishvamabhvaM na vA ojIyo rudra tvadasti
stuhi shrutaM gartasadaM yuvAnaM mRgaM na bhImamupahatnumugram
mRlA jaritre rudra stavAno.anyaM te asman ni vapantu senAH
kumArashcit pitaraM vandamAnaM prati nAnAma rudropayantam
bhUrerdAtAraM satpatiM gRNISe stutastvaM bheSajA rAsyasme
yA vo bheSajA marutaH shucIni yA shantamA vRSaNo yA mayobhu
yAni manuravRNItA pitA nastA shaM ca yoshcarudrasya vashmi
pari No hetI rudrasya vRjyAH pari tveSasya durmatirmahIgAt
ava sthirA maghavadbhyastanuSva mIDhvastokAya tanayAya mRLa
evA babhro vRSabha cekitAna yathA deva na hRNISe na haMsi
havanashrun no rudreha bodhi bRhad v. v. s.

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License