Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 40
Previous - Next

Click here to show the links to concordance

HYMN 40


tubhyaM hinvAno vasiSTa gA apo.adhukSan sImavibhiradribhirnaraH
pibendra svAhA prahutaM vaSatkRtaM hotrAdAsomaM prathamo ya IshiSe
yajñaiH sammishlAH pRSatIbhirRSTibhiryAmañchubhrAso añjiSu priyA uta
AsadyA barhirbharatasya sUnavaH potrAdA somaM pibatA divo naraH
ameva naH suhavA A hi gantana ni barhiSi sadatanA raNiSTana
athA mandasva jujuSANo andhasastvaSTardevebhirjanibhiH sumadgaNaH
A vakSi devAniha vipra yakSi coshan hotarni SadA yoniSu triSu
prati vIhi prasthitaM somyaM madhu pibAgnIdhrAttava bhAgasya tRpNuhi
eSa sya te tanvo nRmNavardhanaH saha ojaH pradivi bAhvorhitaH
tubhyaM suto maghavan tubhyamAbhRtastvamasya brAhmanAdA tRpat piba
juSethAM yajñaM bodhataM havasya me satto hotA nividaH pUrvyA anu
achA rAjAnA nama etyAvRtaM prashAstrAdA pibataM somyaM madhu

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License