Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 7
Previous - Next

Click here to show the links to concordance

HYMN 7


pra ya AruH shitipRSThasya dhAserA mAtarA vivishuH sapta? vANIH
parikSitA pitarA saM carete pra sarsrAte dIrghamAyuH prayakSe
divakSaso dhenavo vRSNo ashvA devIrA tasthau madhumad vahantIH
Rtasya tvA sadasi kSemayantaM paryekA carati vartaniM gauH
A sImarohat suyamA bhavantIH patishcikitvAn rayivid rayINAm
pra nIlapRSTho atasasya dhAsestA avAsayat purudhapratIkaH
mahi tvASTramUrjayantIrajuryaM stabhUyamAnaM vahato vahanti
vyaN^gebhirdidyutAnaH sadhastha ekAmiva rodasI A vivesha
jAnanti vRSNo aruSasya shevamuta bradhnasya shAsane raNanti
divorucaH suruco rocamAnA iLA yeSAM gaNyA mAhinA gIH
uto pitRbhyAM pravidAnu ghoSaM maho mahadbhyAmanayanta shUSam
ukSA ha yatra pari dhAnamaktoranu svaM dhAma jariturvavakSa
adhvaryubhiH pañcabhiH sapta viprAH priyaM rakSante nihitaM padaM veH
prAñco madantyukSaNo ajuryA devA devAnAmanu hi vratA guH
daivyA hotArA prathamA ...
vRSAyante mahe atyAya pUrvIrvRSNe citrAya rashmayaH suyAmAH
deva hotarmandratarashcikitvAn maho devAn rodasI eha vakSi
pRkSaprayajo draviNaH suvAcaH suketava uSaso revadUSuH
uto cidagne mahinA pRthivyAH kRtaM cidenaH saM mahe dashasya
iLAmagne ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License