Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 20
Previous - Next

Click here to show the links to concordance

HYMN 20


agniM hotAraM pra vRNe miyedhe gRtsaM kaviM vishvavidamamUram
sa no yakSad devatAtA yajIyAn rAye vAjAya vanatemaghAni
pra te agne haviSmatImiyarmyachA sudyumnAM rAtinIM ghRtAcIm
pradakSiNid devatAtimurANaH saM rAtibhirvasubhiryajñamashret
sa tejIyasA manasA tvota uta shikSa svapatyasya shikSoH
agne rAyo nRtamasya prabhUtau bhUyAma te suSTutayashca vasvaH
bhUrINi hi tve dadhire anIkAgne devasya yajyavo janAsaH
sa A vaha devatAtiM yaviSTha shardho yadadya divyaMyajAsi
yat tvA hotAramanajan miyedhe niSAdayanto yajathAya devAH
sa tvaM no agne.aviteha bodhyadhi shravAMsi dhehi nastanUSu

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License