Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 31
Previous - Next

Click here to show the links to concordance

HYMN 31


astIdamadhimanthanamasti prajananaM kRtam
etAM vishpatnImA bharAgniM manthAma pUrvathA
araNyornihito jAtavedA garbha iva sudhito garbhiNISu
dive\-diva IDyo jAgRvadbhirhaviSmadbhirmanuSyebhiragniH
uttAnAyAmava bharA cikitvAn sadyaH pravItA vRSaNaM jajAna
aruSastUpo rushadasya pAja iLAyAs putro vayune.ajaniSTa
iLAyAstvA pade vayaM nAbhA pRthivyA adhi
jAtavedo ni dhImahyagne havyAya voLhave
manthatA naraH kavimadvayantaM pracetasamamRtaM supratIkam
yajñasya ketuM prathamaM purastAdagniM naro janayatA sushevam
yadI manthanti bAhubhirvi rocate.ashvo na vAjyaruSo vaneSvA
citro na yAmannashvinoranivRtaH pari vRNaktyashmanastRNA dahan
jAto agnI rocate cekitAno vAjI vipraH kavishastaH sudAnuH
yaM devAsa IDyaM vishvavidaM havyavAhamadadhuradhvareSu
sIda hotaH sva u loke cikitvAn sAdayA yajñaM sukRtasya yonau
devAvIrdevAn haviSA yajAsyagne bRhad yajamAne vayo dhAH
kRNota dhUmaM vRSaNaM sakhAyo.asredhanta itana vAjamacha
ayamagniH pRtanASAT suvIro yena devAso asahanta dasyUn
ayaM te yonirRtviyo yato jAto arocathAH
taM jAnannagna A sIdAthA no vardhayA giraH
tanUnapAducyate garbha Asuro narAshaMso bhavati yad vijAyate
mAtarishvA yadamimIta mAtari vAtasya sargo abhavatsarImaNi
sunirmathA nirmathitaH sunidhA nihitaH kaviH
agne svadhvarA kRNu devAn devayate yaja
ajIjanannamRtaM martyAso.asremANaM taraNiM vILujambham
dasha svasAro agruvaH samIcIH pumAMsaM jAtamabhi saM rabhante
pra saptahotA sanakAdarocata mAturupasthe yadashocadUdhani
na ni miSati suraNo dive\-dive yadasurasya jaTharAdajAyata
amitrAyudho marutAmiva prayAH prathamajA brahmaNo vishvamid viduH
dyumnavad brahma kushikAsa erira eka\-eko dame agniM samIdhire
yadadya tvA prayati yajñe asmin hotashcikitvo.avRNImahIha
dhruvamayA dhruvamutAshamiSThAH prajAnan vidvAnupa yAhi somam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License