Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 41
Previous - Next

Click here to show the links to concordance

HYMN 41


vArtrahatyAya shavase pRtanASAhyAya ca
indra tvA vartayAmasi
arvAcInaM su te mana uta cakSuH shatakrato
indra kRNvantu vAghataH
nAmAni te shatakrato vishvAbhirgIrbhirImahe
indrAbhimAtiSAhye
puruSTutasya dhAmabhiH shatena mahayAmasi
indrasya carSaNIdhRtaH
indraM vRtrAya hantave puruhUtamupa bruve
bhareSu vAjasAtaye
vAjeSu sAsahirbhava tvAmImahe shatakrato
indra vRtrAyahantave
dyumneSu pRtanAjye pRtsutUrSu shravassu ca
indra sAkSvAbhimAtiSu
shuSmintamaM na Utaye dyumninaM pAhi jAgRvim
indra somaMshatakrato
indriyANi shatakrato yA te janeSu pañcasu
indra tAni taA vRNe
agannindra shravo bRhad dyumnaM dadhiSva duSTaram
ut te shuSmaM tirAmasi
arvAvato na A gahyatho shakra parAvataH
u loko yaste adriva indreha tata A gahi

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License