Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 43
Previous - Next

Click here to show the links to concordance

HYMN 43


indraM matirhRda A vacyamAnAchA patiM stomataSTA jigAti
yA jAgRvirvidathe shasyamAnendra yat te jAyate viddhi tasya
divashcidA pUrvyA jAyamAnA vi jAgRvirvidathe shasyamAnA
bhadrA vastrANyarjunA vasAnA seyamasme sanajApitryA dhIH
yamA cidatra yamasUrasUta jihvAyA agraM patadA hyasthAt
vapUMSi jAtA mithunA sacete tamohanA tapuSo budhna etA
nakireSAM ninditA martyeSu ye asmAkaM pitaro goSu yodhAH
indra eSAM dRMhitA mAhinAvAnud gotrANi sasRje daMsanAvAn
sakhA ha yatra sakhibhirnavagvairabhijñvA satvabhirgA anugman
satyaM tadindro dasabhirdashagbhiH sUryaM vivedatamasi kSiyantam
indro madhu sambhRtamusriyAyAM padvad viveda shaphavan namegoH
guhA hitaM guhyaM gULhamapsu haste dadhe dakSiNe dakSiNAvAn
jyotirvRNIta tamaso vijAnannAre syAma duritAdabhIke
imA giraH somapAH somavRddha juSasvendra purutamasya kAroH
jyotiryajñAya rodasI anu SyAdAre syAma duritasya bhUreH
bhUri cid dhi tujato martyasya supArAso vasavo barhaNAvat
shunaM huvema ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License