Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 58
Previous - Next

Click here to show the links to concordance

HYMN 58


apAH somamastamindra pra yAhi kalyANIrjayA suraNaMgRhe te
yatrA rathasya bRhato nidhAnaM vimocanaM vAjinodakSiNAvat
ime bhojA aN^giraso virUpA divas putrAso asurasya vIrAH
vishvAmitrAya dadato maghAni sahasrasAve pra tiranta AyuH
rUpaM\-rUpaM maghavA bobhavIti mAyAH kRNvAnastanvaM pari svAm
triryad divaH pari muhUrtamAgAt svairmantrairanRtupA RtAvA
mahAn RSirdevajA devajUto.astabhnAt sindhumarNavaM nRcakSAH
vishvAmitro yadavahat sudAsamapriyAyata kushikebhirindraH
haMsA iva kRNutha shlokamadribhirmadanto gIrbhiradhvare sute sacA
devebhirviprA RSayo nRcakSaso vi pibadhvaM kushikAH somyaM madhu
upa preta kushikAshcetayadhvamashvaM rAye pra muñcatA sudAsaH
rAjA vRtraM jaN^ghanat prAgapAgudagathA yajAte vara A pRthivyAH
ya ime rodasI ubhe ahamindramatuSTavam
vishvAmitrasyarakSati brahmedaM bhArataM janam
vishvAmitrA arAsata brahmendrAya vajriNe
karadin naH surAdhasaH
kiM te kRNvanti kIkaTeSu gAvo nAshiraM duhre na tapantigharmam
A no bhara pramagandasya vedo naicAshAkhaM maghavanrandhayA naH
sasarparIramatiM bAdhamAnA bRhan mimAya jamadagnidattA
A sUryasya duhitA tatAna shravo deveSvamRtamajuryam
sasarparIrabharat tUyamebhyo.adhi shravaH pAñcajanyAsu kRSTiSu
sA pakSyA navyamAyurdadhAnA yAM me palastijamadagnayo daduH
sthirau gAvau bhavatAM vILurakSo meSA vi varhi mA yugaM vi shAri
indraH pAtalye dadatAM sharItorariSTaneme abhi naH sacasva
balaM dhehi tanUSu no balamindrAnaLutsu naH
balaM tokAya tanayAya jIvase tvaM hi baladA asi
abhi vyayasva khadirasya sAramojo dhehi spandane shiMshapAyAm
akSa vILo vILita vILayasva mA yAmAdasmAdava jIhipo naH
ayamasmAn vanaspatirmA ca hA mA ca rIriSat
svastyAgRhebhya AvasA A vimocanAt
indrotibhirbahulAbhirno adya yAcchreSThAbhirmaghavañchUra jinva
yo no dveSTyadharaH sas padISTa yamu dviSmastamu prANo jahAtu
parashuM cid vi tapati shimbalaM cid vi vRshcati
ukhA cidindra yeSantI prayastA phenamasyati
na sAyakasya cikite janAso lodhaM nayanti pashu manyamAnAH
nAvAjinaM vAjinA hAsayanti na gardabhaM puro ashvAn nayanti
ima indra bharatasya putrA apapitvaM cikiturna prapitvam
hinvantyashvamaraNaM na nityaM jyAvAjaM pari NayantyAjau

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License