Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 69
Previous - Next

Click here to show the links to concordance

HYMN 69


vRSabhaM carSaNInAM vishvarUpamadAbhyam
bRhaspatiMvareNyam
iyaM te pUSannAghRNe suSTutirdeva navyasI
asmAbhistubhyaM shasyate
tAM juSasva giraM mama vAjayantImavA dhiyam
vadhUyuriva yoSaNAm
yo vishvAbhi vipashyati bhuvanA saM ca pashyati
sa naH pUSAvitA bhuvat
tat saviturvareNyaM bhargo devasya dhImahi
dhiyo yo naH pracodayAt
devasya saviturvayaM vAjayantaH purandhyA
bhagasya rAtimImahe
devaM naraH savitAraM viprA yajñaiH suvRktibhiH
namasyanti dhiyeSitAH
somo jigAti gAtuvid devAnAmeti niSkRtam
Rtasya yonimAsadam
somo asmabhyaM dvipade catuSpade ca pashave
anamIvA iSas karat
asmAkamAyurvardhayannabhimAtIH sahamAnaH
somaH sadhasthamAsadat
A no mitrAvaruNA ghRtairgavyUtimukSatam
madhvA rajAMsi sukratU
urushaMsA namovRdhA mahnA dakSasya rAjathaH
drAghiSThAbhiH shucivratA
gRNAnA jamadagninA yonAv Rtasya sIdatam
pAtaM somaM RtAvRdhA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License