HYMN 2
yo martyeSv amRta RtAvA devo deveSv aratir nidhAyi |
hotA yajiSTho mahnA shucadhyai havyair agnir manuSa Irayadhyai ||
iha tvaM sUno sahaso no adya jAto jAtAM ubhayAM antar agne |
dUta Iyase yuyujAna RSva RjumuSkAn vRSaNaH shukrAMsh ca ||
atyA vRdhasnU rohitA ghRtasnU Rtasya manye manasA javiSThA |
antar Iyase aruSA yujAno yuSmAMsh ca devAn visha A ca martAn ||
aryamaNaM varuNam mitram eSAm indrAviSNU maruto ashvinota |
svashvo agne surathaH surAdhA ed u vaha suhaviSe janAya ||
gomAM agne 'vimAM ashvI yajño nRvatsakhA sadam id apramRSyaH |
iLAvAM eSo asura prajAvAn dIrgho rayiH pRthubudhnaH sabhAvAn ||
yas ta idhmaM jabharat siSvidAno mUrdhAnaM vA tatapate tvAyA |
bhuvas tasya svatavAMH pAyur agne vishvasmAt sIm aghAyata uruSya ||
yas te bharAd anniyate cid annaM nishiSan mandram atithim udIrat |
A devayur inadhate duroNe tasmin rayir dhruvo astu dAsvAn ||
yas tvA doSA ya uSasi prashaMsAt priyaM vA tvA kRNavate haviSmAn |
ashvo na sve dama A hemyAvAn tam aMhasaH pIparo dAshvAMsam ||
yas tubhyam agne amRtAya dAshad duvas tve kRNavate yatasruk |
na sa rAyA shashamAno vi yoSan nainam aMhaH pari varad aghAyoH ||
yasya tvam agne adhvaraM jujoSo devo martasya sudhitaM rarANaH |
prIted asad dhotrA sA yaviSThAsAma yasya vidhato vRdhAsaH ||
cittim acittiM cinavad vi vidvAn pRSTheva vItA vRjinA ca martAn |
rAye ca naH svapatyAya deva ditiM ca rAsvAditim uruSya ||
kaviM shashAsuH kavayo 'dabdhA nidhArayanto duryAsv AyoH |
atas tvaM dRshyAM agna etAn paDbhiH pashyer adbhutAM arya evaiH ||
tvam agne vAghate supraNItiH sutasomAya vidhate yaviSTha |
ratnam bhara shashamAnAya ghRSve pRthu shcandram avase carSaNiprAH ||
adhA ha yad vayam agne tvAyA paDbhir hastebhish cakRmA tanUbhiH |
rathaM na kranto apasA bhurijor RtaM yemuH sudhya AshuSANAH ||
adhA mAtur uSasaH sapta viprA jAyemahi prathamA vedhaso nR^In |
divas putrA aN^giraso bhavemAdriM rujema dhaninaM shucantaH ||
adhA yathA naH pitaraH parAsaH pratnAso agna Rtam AshuSANAH |
shucId ayan dIdhitim ukthashAsaH kSAmA bhindanto aruNIr apa vran ||
sukarmANaH suruco devayanto 'yo na devA janimA dhamantaH |
shucanto agniM vavRdhanta indram UrvaM gavyam pariSadanto agman ||
A yUtheva kSumati pashvo akhyad devAnAM yaj janimAnty ugra |
martAnAM cid urvashIr akRpran vRdhe cid arya uparasyAyoH ||
akarma te svapaso abhUma Rtam avasrann uSaso vibhAtIH |
anUnam agnim purudhA sushcandraM devasya marmRjatash cAru cakSuH ||
etA te agna ucathAni vedho 'vocAma kavaye tA juSasva |
uc chocasva kRNuhi vasyaso no maho rAyaH puruvAra pra yandhi ||
|