Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 12
Previous - Next

Click here to show the links to concordance

HYMN 12


yas tvAm agna inadhate yatasruk tris te annaM kRNavat sasminn ahan |
sa su dyumnair abhy astu prasakSat tava kratvA jAtavedash cikitvAn ||
idhmaM yas te jabharac chashramANo maho agne anIkam A saparyan |
sa idhAnaH prati doSAm uSAsam puSyan rayiM sacate ghnann amitrAn ||
agnir Ishe bRhataH kSatriyasyAgnir vAjasya paramasya rAyaH |
dadhAti ratnaM vidhate yaviSTho vy AnuSaN^ martyAya svadhAvAn ||
yac cid dhi te puruSatrA yaviSThAcittibhish cakRmA kac cid AgaH |
kRdhI Sv asmAM aditer anAgAn vy enAMsi shishratho viSvag agne ||
mahash cid agna enaso abhIka UrvAd devAnAm uta martyAnAm |
mA te sakhAyaH sadam id riSAma yachA tokAya tanayAya shaM yoH ||
yathA ha tyad vasavo gauryaM cit padi SitAm amuñcatA yajatrAH |
evo Sv asman muñcatA vy aMhaH pra tAry agne prataraM na AyuH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License