HYMN 18
ayam panthA anuvittaH purANo yato devA udajAyanta vishve |
atash cid A janiSISTa pravRddho mA mAtaram amuyA pattave kaH ||
nAham ato nir ayA durgahaitat tirashcatA pArshvAn nir gamANi |
bahUni me akRtA kartvAni yudhyai tvena saM tvena pRchai ||
parAyatIm mAtaram anv acaSTa na nAnu gAny anu nU gamAni |
tvaSTur gRhe apibat somam indraH shatadhanyaM camvoH sutasya ||
kiM sa Rdhak kRNavad yaM sahasram mAso jabhAra sharadash ca pUrvIH |
nahI nv asya pratimAnam asty antar jAteSUta ye janitvAH ||
avadyam iva manyamAnA guhAkar indram mAtA vIryeNA nyR^ISTam |
athod asthAt svayam atkaM vasAna A rodasI apRNAj jAyamAnaH ||
etA arSanty alalAbhavantIr RtAvarIr iva saMkroshamAnAH |
etA vi pRcha kim idam bhananti kam Apo adrim paridhiM rujanti ||
kim u Svid asmai nivido bhanantendrasyAvadyaM didhiSanta ApaH |
mamaitAn putro mahatA vadhena vRtraM jaghanvAM asRjad vi sindhUn ||
mamac cana tvA yuvatiH parAsa mamac cana tvA kuSavA jagAra |
mamac cid ApaH shishave mamRDyur mamac cid indraH sahasod atiSThat ||
mamac cana te maghavan vyaMso nivividhvAM apa hanU jaghAna |
adhA nividdha uttaro babhUvAñ chiro dAsasya sam piNak vadhena ||
gRSTiH sasUva sthaviraM tavAgAm anAdhRSyaM vRSabhaM tumram indram |
arILhaM vatsaM carathAya mAtA svayaM gAtuM tanva ichamAnam ||
uta mAtA mahiSam anv avenad amI tvA jahati putra devAH |
athAbravId vRtram indro haniSyan sakhe viSNo vitaraM vi kramasva ||
kas te mAtaraM vidhavAm acakrac chayuM kas tvAm ajighAMsac carantam |
kas te devo adhi mArDIka AsId yat prAkSiNAH pitaram pAdagRhya ||
avartyA shuna AntrANi pece na deveSu vivide marDitAram |
apashyaM jAyAm amahIyamAnAm adhA me shyeno madhv A jabhAra ||
|