HYMN 21
A yAtv indro 'vasa upa na iha stutaH sadhamAd astu shUraH |
vAvRdhAnas taviSIr yasya pUrvIr dyaur na kSatram abhibhUti puSyAt ||
tasyed iha stavatha vRSNyAni tuvidyumnasya tuvirAdhaso nR^In |
yasya kratur vidathyo na samrAT sAhvAn tarutro abhy asti kRSTIH ||
A yAtv indro diva A pRthivyA makSU samudrAd uta vA purISAt |
svarNarAd avase no marutvAn parAvato vA sadanAd Rtasya ||
sthUrasya rAyo bRhato ya Ishe tam u STavAma vidatheSv indram |
yo vAyunA jayati gomatISu pra dhRSNuyA nayati vasyo acha ||
upa yo namo namasi stabhAyann iyarti vAcaM janayan yajadhyai |
RñjasAnaH puruvAra ukthair endraM kRNvIta sadaneSu hotA ||
dhiSA yadi dhiSaNyantaH saraNyAn sadanto adrim aushijasya gohe |
A duroSAH pAstyasya hotA yo no mahAn saMvaraNeSu vahniH ||
satrA yad Im bhArvarasya vRSNaH siSakti shuSma stuvate bharAya |
guhA yad Im aushijasya gohe pra yad dhiye prAyase madAya ||
vi yad varAMsi parvatasya vRNve payobhir jinve apAM javAMsi |
vidad gaurasya gavayasya gohe yadI vAjAya sudhyo vahanti ||
bhadrA te hastA sukRtota pANI prayantArA stuvate rAdha indra |
kA te niSattiH kim u no mamatsi kiM nod-ud u harSase dAtavA u ||
evA vasva indraH satyaH samrAD DhantA vRtraM varivaH pUrave kaH |
puruSTuta kratvA naH shagdhi rAyo bhakSIya te 'vaso daivyasya ||
nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |
akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||
|