Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 23
Previous - Next

Click here to show the links to concordance

HYMN 23


kathA mahAm avRdhat kasya hotur yajñaM juSANo abhi somam UdhaH |
pibann ushAno juSamANo andho vavakSa RSvaH shucate dhanAya ||
ko asya vIraH sadhamAdam Apa sam AnaMsha sumatibhiH ko asya |
kad asya citraM cikite kad UtI vRdhe bhuvac chashamAnasya yajyoH ||
kathA shRNoti hUyamAnam indraH kathA shRNvann avasAm asya veda |
kA asya pUrvIr upamAtayo ha kathainam AhuH papuriM jaritre ||
kathA sabAdhaH shashamAno asya nashad abhi draviNaM dIdhyAnaH |
devo bhuvan navedA ma RtAnAM namo jagRbhvAM abhi yaj jujoSat ||
kathA kad asyA uSaso vyuSTau devo martasya sakhyaM jujoSa |
kathA kad asya sakhyaM sakhibhyo ye asmin kAmaM suyujaM tatasre ||
kim Ad amatraM sakhyaM sakhibhyaH kadA nu te bhrAtram pra bravAma |
shriye sudRsho vapur asya sargAH svar Na citratamam iSa A goH ||
druhaM jighAMsan dhvarasam anindrAM tetikte tigmA tujase anIkA |
RNA cid yatra RNayA na ugro dUre ajñAtA uSaso babAdhe ||
Rtasya hi shurudhaH santi pUrvIr Rtasya dhItir vRjinAni hanti |
Rtasya shloko badhirA tatarda karNA budhAnaH shucamAna AyoH ||
Rtasya dRLhA dharuNAni santi purUNi candrA vapuSe vapUMSi |
Rtena dIrgham iSaNanta pRkSa Rtena gAva Rtam A viveshuH ||
RtaM yemAna Rtam id vanoty Rtasya shuSmas turayA u gavyuH |
RtAya pRthvI bahule gabhIre RtAya dhenU parame duhAte ||
nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |
akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License