Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 24
Previous - Next

Click here to show the links to concordance

HYMN 24


kA suSTutiH shavasaH sUnum indram arvAcInaM rAdhasa A vavartat |
dadir hi vIro gRNate vasUni sa gopatir niSSidhAM no janAsaH ||
sa vRtrahatye havyaH sa IDyaH sa suSTuta indraH satyarAdhAH |
sa yAmann A maghavA martyAya brahmaNyate suSvaye varivo dhAt ||
tam in naro vi hvayante samIke ririkvAMsas tanvaH kRNvata trAm |
mitho yat tyAgam ubhayAso agman naras tokasya tanayasya sAtau ||
kratUyanti kSitayo yoga ugrAshuSANAso mitho arNasAtau |
saM yad visho 'vavRtranta yudhmA Ad in nema indrayante abhIke ||
Ad id dha nema indriyaM yajanta Ad it paktiH puroLAshaM riricyAt |
Ad it somo vi papRcyAd asuSvIn Ad ij jujoSa vRSabhaM yajadhyai ||
kRNoty asmai varivo ya itthendrAya somam ushate sunoti |
sadhrIcInena manasAvivenan tam it sakhAyaM kRNute samatsu ||
ya indrAya sunavat somam adya pacAt paktIr uta bhRjjAti dhAnAH |
prati manAyor ucathAni haryan tasmin dadhad vRSaNaM shuSmam indraH ||
yadA samaryaM vy aced RghAvA dIrghaM yad Ajim abhy akhyad aryaH |
acikradad vRSaNam patny achA duroNa A nishitaM somasudbhiH ||
bhUyasA vasnam acarat kanIyo 'vikrIto akAniSam punar yan |
sa bhUyasA kanIyo nArirecId dInA dakSA vi duhanti pra vANam ||
ka imaM dashabhir mamendraM krINAti dhenubhiH |
yadA vRtrANi jaN^ghanad athainam me punar dadat ||
nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |
akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License