HYMN 30
nakir indra tvad uttaro na jyAyAM asti vRtrahan |
nakir evA yathA tvam ||
satrA te anu kRSTayo vishvA cakreva vAvRtuH |
satrA mahAM asi shrutaH ||
vishve caned anA tvA devAsa indra yuyudhuH |
yad ahA naktam AtiraH ||
yatrota bAdhitebhyash cakraM kutsAya yudhyate |
muSAya indra sUryam ||
yatra devAM RghAyato vishvAM ayudhya eka it |
tvam indra vanUMr ahan ||
yatrota martyAya kam ariNA indra sUryam |
prAvaH shacIbhir etasham ||
kim Ad utAsi vRtrahan maghavan manyumattamaH |
atrAha dAnum AtiraH ||
etad ghed uta vIryam indra cakartha pauMsyam |
striyaM yad durhaNAyuvaM vadhIr duhitaraM divaH ||
divash cid ghA duhitaram mahAn mahIyamAnAm |
uSAsam indra sam piNak ||
apoSA anasaH sarat sampiSTAd aha bibhyuSI |
ni yat sIM shishnathad vRSA ||
etad asyA anaH shaye susampiSTaM vipAshy A |
sasAra sIm parAvataH ||
uta sindhuM vibAlyaM vitasthAnAm adhi kSami |
pari SThA indra mAyayA ||
uta shuSNasya dhRSNuyA pra mRkSo abhi vedanam |
puro yad asya sampiNak ||
uta dAsaM kaulitaram bRhataH parvatAd adhi |
avAhann indra shambaram ||
uta dAsasya varcinaH sahasrANi shatAvadhIH |
adhi pañca pradhIMr iva ||
uta tyam putram agruvaH parAvRktaM shatakratuH |
uktheSv indra Abhajat ||
uta tyA turvashAyadU asnAtArA shacIpatiH |
indro vidvAM apArayat ||
uta tyA sadya AryA sarayor indra pArataH |
arNAcitrarathAvadhIH ||
anu dvA jahitA nayo 'ndhaM shroNaM ca vRtrahan |
na tat te sumnam aSTave ||
shatam ashmanmayInAm purAm indro vy Asyat |
divodAsAya dAshuSe ||
asvApayad dabhItaye sahasrA triMshataM hathaiH |
dAsAnAm indro mAyayA ||
sa ghed utAsi vRtrahan samAna indra gopatiH |
yas tA vishvAni cicyuSe ||
uta nUnaM yad indriyaM kariSyA indra pauMsyam |
adyA nakiS Tad A minat ||
vAmaM-vAmaM ta Adure devo dadAtv aryamA |
vAmam pUSA vAmam bhago vAmaM devaH karULatI ||
|