HYMN 33
pra Rbhubhyo dUtam iva vAcam iSya upastire shvaitarIM dhenum ILe |
ye vAtajUtAs taraNibhir evaiH pari dyAM sadyo apaso babhUvuH ||
yadAram akrann RbhavaH pitRbhyAm pariviSTI veSaNA daMsanAbhiH |
Ad id devAnAm upa sakhyam Ayan dhIrAsaH puSTim avahan manAyai ||
punar ye cakruH pitarA yuvAnA sanA yUpeva jaraNA shayAnA |
te vAjo vibhvAM Rbhur indravanto madhupsaraso no 'vantu yajñam ||
yat saMvatsam Rbhavo gAm arakSan yat saMvatsam Rbhavo mA apiMshan |
yat saMvatsam abharan bhAso asyAs tAbhiH shamIbhir amRtatvam AshuH ||
jyeSTha Aha camasA dvA kareti kanIyAn trIn kRNavAmety Aha |
kaniSTha Aha caturas kareti tvaSTa Rbhavas tat panayad vaco vaH ||
satyam Ucur nara evA hi cakrur anu svadhAm Rbhavo jagmur etAm |
vibhrAjamAnAMsh camasAM ahevAvenat tvaSTA caturo dadRshvAn ||
dvAdasha dyUn yad agohyasyAtithye raNann RbhavaH sasantaH |
sukSetrAkRNvann anayanta sindhUn dhanvAtiSThann oSadhIr nimnam ApaH ||
rathaM ye cakruH suvRtaM nareSThAM ye dhenuM vishvajuvaM vishvarUpAm |
ta A takSantv Rbhavo rayiM naH svavasaH svapasaH suhastAH ||
apo hy eSAm ajuSanta devA abhi kratvA manasA dIdhyAnAH |
vAjo devAnAm abhavat sukarmendrasya RbhukSA varuNasya vibhvA ||
ye harI medhayokthA madanta indrAya cakruH suyujA ye ashvA |
te rAyas poSaM draviNAny asme dhatta RbhavaH kSemayanto na mitram ||
idAhnaH pItim uta vo madaM dhur na Rte shrAntasya sakhyAya devAH |
te nUnam asme Rbhavo vasUni tRtIye asmin savane dadhAta ||
|