HYMN 35
ihopa yAta shavaso napAtaH saudhanvanA Rbhavo mApa bhUta |
asmin hi vaH savane ratnadheyaM gamantv indram anu vo madAsaH ||
Agann RbhUNAm iha ratnadheyam abhUt somasya suSutasya pItiH |
sukRtyayA yat svapasyayA caM ekaM vicakra camasaM caturdhA ||
vy akRNota camasaM caturdhA sakhe vi shikSety abravIta |
athaita vAjA amRtasya panthAM gaNaM devAnAm RbhavaH suhastAH ||
kimmayaH svic camasa eSa Asa yaM kAvyena caturo vicakra |
athA sunudhvaM savanam madAya pAta Rbhavo madhunaH somyasya ||
shacyAkarta pitarA yuvAnA shacyAkarta camasaM devapAnam |
shacyA harI dhanutarAv ataSTendravAhAv Rbhavo vAjaratnAH ||
yo vaH sunoty abhipitve ahnAM tIvraM vAjAsaH savanam madAya |
tasmai rayim RbhavaH sarvavIram A takSata vRSaNo mandasAnAH ||
prAtaH sutam apibo haryashva mAdhyaMdinaM savanaM kevalaM te |
sam RbhubhiH pibasva ratnadhebhiH sakhIMr yAM indra cakRSe sukRtyA ||
ye devAso abhavatA sukRtyA shyenA ived adhi divi niSeda |
te ratnaM dhAta shavaso napAtaH saudhanvanA abhavatAmRtAsaH ||
yat tRtIyaM savanaM ratnadheyam akRNudhvaM svapasyA suhastAH |
tad RbhavaH pariSiktaM va etat sam madebhir indriyebhiH pibadhvam ||
|