HYMN 41
indrA ko vAM varuNA sumnam Apa stomo haviSmAM amRto na hotA |
yo vAM hRdi kratumAM asmad uktaH pasparshad indrAvaruNA namasvAn ||
indrA ha yo varuNA cakra ApI devau martaH sakhyAya prayasvAn |
sa hanti vRtrA samitheSu shatrUn avobhir vA mahadbhiH sa pra shRNve ||
indrA ha ratnaM varuNA dheSThetthA nRbhyaH shashamAnebhyas tA |
yadI sakhAyA sakhyAya somaiH sutebhiH suprayasA mAdayaite ||
indrA yuvaM varuNA didyum asminn ojiSTham ugrA ni vadhiSTaM vajram |
yo no durevo vRkatir dabhItis tasmin mimAthAm abhibhUty ojaH ||
indrA yuvaM varuNA bhUtam asyA dhiyaH pretArA vRSabheva dhenoH |
sA no duhIyad yavaseva gatvI sahasradhArA payasA mahI gauH ||
toke hite tanaya urvarAsu sUro dRshIke vRSaNash ca pauMsye |
indrA no atra varuNA syAtAm avobhir dasmA paritakmyAyAm ||
yuvAm id dhy avase pUrvyAya pari prabhUtI gaviSaH svApI |
vRNImahe sakhyAya priyAya shUrA maMhiSThA pitareva shambhU ||
tA vAM dhiyo 'vase vAjayantIr AjiM na jagmur yuvayUH sudAnU |
shriye na gAva upa somam asthur indraM giro varuNam me manISAH ||
imA indraM varuNam me manISA agmann upa draviNam ichamAnAH |
upem asthur joSTAra iva vasvo raghvIr iva shravaso bhikSamANAH ||
ashvyasya tmanA rathyasya puSTer nityasya rAyaH patayaH syAma |
tA cakrANA Utibhir navyasIbhir asmatrA rAyo niyutaH sacantAm ||
A no bRhantA bRhatIbhir UtI indra yAtaM varuNa vAjasAtau |
yad didyavaH pRtanAsu prakrILAn tasya vAM syAma sanitAra AjeH ||
|