Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 10
Previous - Next

Click here to show the links to concordance

HYMN 10


gAyanti tvA gAyatriNo.arcantyarkamarkiNaH
brahmANastvA shatakrata ud vaMshamiva yemire
yat sAnoH sAnumAruhad bhUryaspaSTa kartvam
tadindro arthaM cetati yUthena vRSNirejati
yukSvA hi keshinA harI vRSaNA kakSyaprA
athA na indra somapA girAmupashrutiM cara
ehi stomAnabhi svarAbhi gRNIhyA ruva
brahma ca no vasosacendra yajñaM ca vardhaya
ukthamindrAya shaMsyaM vardhanaM puruniSSidhe
shakro yathA suteSu No rAraNat sakhyeSu ca
tamit sakhitva Imahe taM rAye taM suvIrye
sa shakra uta naH shakadindro vasu dayamAnaH
suvivRtaM sunirajamindra tvAdAtamid yashaH
gavAmapavrajaM vRdhi kRNuSva rAdho adrivaH
nahi tvA rodasI ubhe RghAyamANaminvataH
jeSaH svarvatIrapaH saM gA asmabhyaM dhUnuhi
AshrutkarNa shrudhI havaM nU cid dadhiSva me giraH
indra stomamimaM mama kRSvA yujashcidantaram
vidmA hi tvA vRSantamaM vAjeSu havanashrutam
vRSantamasya hUmaha UtiM sahasrasAtamAm
A tU na indra kaushika mandasAnaH sutaM piba
navyamAyuHpra sU tira kRdhI sahasrasAM RSim
pari tvA girvaNo gira imA bhavantu vishvataH
vRddhAyumanu vRddhayo juSTA bhavantu juSTayaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License