HYMN 53
tad devasya savitur vAryam mahad vRNImahe asurasya pracetasaH |
chardir yena dAshuSe yachati tmanA tan no mahAM ud ayAn devo aktubhiH ||
divo dhartA bhuvanasya prajApatiH pishaN^gaM drApim prati muñcate kaviH |
vicakSaNaH prathayann ApRNann urv ajIjanat savitA sumnam ukthyam ||
AprA rajAMsi divyAni pArthivA shlokaM devaH kRNute svAya dharmaNe |
pra bAhU asrAk savitA savImani niveshayan prasuvann aktubhir jagat ||
adAbhyo bhuvanAni pracAkashad vratAni devaH savitAbhi rakSate |
prAsrAg bAhU bhuvanasya prajAbhyo dhRtavrato maho ajmasya rAjati ||
trir antarikSaM savitA mahitvanA trI rajAMsi paribhus trINi rocanA |
tisro divaH pRthivIs tisra invati tribhir vratair abhi no rakSati tmanA ||
bRhatsumnaH prasavItA niveshano jagata sthAtur ubhayasya yo vashI |
sa no devaH savitA sharma yachatv asme kSayAya trivarUtham aMhasaH ||
Agan deva Rtubhir vardhatu kSayaM dadhAtu naH savitA suprajAm iSam |
sa naH kSapAbhir ahabhish ca jinvatu prajAvantaM rayim asme sam invatu ||
|