Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 57
Previous - Next

Click here to show the links to concordance

HYMN 57


kSetrasya patinA vayaM hiteneva jayAmasi |
gAm ashvam poSayitnv A sa no mRLAtIdRshe ||
kSetrasya pate madhumantam UrmiM dhenur iva payo asmAsu dhukSva |
madhushcutaM ghRtam iva supUtam Rtasya naH patayo mRLayantu ||
madhumatIr oSadhIr dyAva Apo madhuman no bhavatv antarikSam |
kSetrasya patir madhumAn no astv ariSyanto anv enaM carema ||
shunaM vAhAH shunaM naraH shunaM kRSatu lAN^galam |
shunaM varatrA badhyantAM shunam aSTrAm ud iN^gaya ||
shunAsIrAv imAM vAcaM juSethAM yad divi cakrathuH payaH |
tenemAm upa siñcatam ||
arvAcI subhage bhava sIte vandAmahe tvA |
yathA naH subhagAsasi yathA naH suphalAsasi ||
indraH sItAM ni gRhNAtu tAm pUSAnu yachatu |
sA naH payasvatI duhAm uttarAm-uttarAM samAm ||
shunaM naH phAlA vi kRSantu bhUmiM shunaM kInAshA abhi yantu vAhaiH |
shunam parjanyo madhunA payobhiH shunAsIrA shunam asmAsu dhattam ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License