HYMN 2
kumAram mAtA yuvatiH samubdhaM guhA bibharti na dadAti pitre |
anIkam asya na minaj janAsaH puraH pashyanti nihitam aratau ||
kam etaM tvaM yuvate kumAram peSI bibharSi mahiSI jajAna |
pUrvIr hi garbhaH sharado vavardhApashyaM jAtaM yad asUta mAtA ||
hiraNyadantaM shucivarNam ArAt kSetrAd apashyam AyudhA mimAnam |
dadAno asmA amRtaM vipRkvat kim mAm anindrAH kRNavann anukthAH ||
kSetrAd apashyaM sanutash carantaM sumad yUthaM na puru shobhamAnam |
na tA agRbhrann ajaniSTa hi SaH paliknIr id yuvatayo bhavanti ||
ke me maryakaM vi yavanta gobhir na yeSAM gopA araNash cid Asa |
ya IM jagRbhur ava te sRjantv AjAti pashva upa nash cikitvAn ||
vasAM rAjAnaM vasatiM janAnAm arAtayo ni dadhur martyeSu |
brahmANy atrer ava taM sRjantu ninditAro nindyAso bhavantu ||
shunash cic chepaM niditaM sahasrAd yUpAd amuñco ashamiSTa hi SaH |
evAsmad agne vi mumugdhi pAshAn hotash cikitva iha tU niSadya ||
hRNIyamAno apa hi mad aiyeH pra me devAnAM vratapA uvAca |
indro vidvAM anu hi tvA cacakSa tenAham agne anushiSTa AgAm ||
vi jyotiSA bRhatA bhAty agnir Avir vishvAni kRNute mahitvA |
prAdevIr mAyAH sahate durevAH shishIte shRN^ge rakSase vinikSe ||
uta svAnAso divi Santv agnes tigmAyudhA rakSase hantavA u |
made cid asya pra rujanti bhAmA na varante paribAdho adevIH ||
etaM te stomaM tuvijAta vipro rathaM na dhIraH svapA atakSam |
yadId agne prati tvaM deva haryAH svarvatIr apa enA jayema ||
tuvigrIvo vRSabho vAvRdhAno 'shatrv aryaH sam ajAti vedaH |
itImam agnim amRtA avocan barhiSmate manave sharma yaMsad dhaviSmate manave
sharma yaMsat ||
|