HYMN 3
tvam agne varuNo jAyase yat tvam mitro bhavasi yat samiddhaH |
tve vishve sahasas putra devAs tvam indro dAshuSe martyAya ||
tvam aryamA bhavasi yat kanInAM nAma svadhAvan guhyam bibharSi |
añjanti mitraM sudhitaM na gobhir yad dampatI samanasA kRNoSi ||
tava shriye maruto marjayanta rudra yat te janima cAru citram |
padaM yad viSNor upamaM nidhAyi tena pAsi guhyaM nAma gonAm ||
tava shriyA sudRsho deva devAH purU dadhAnA amRtaM sapanta |
hotAram agnim manuSo ni Sedur dashasyanta ushijaH shaMsam AyoH ||
na tvad dhotA pUrvo agne yajIyAn na kAvyaiH paro asti svadhAvaH |
vishash ca yasyA atithir bhavAsi sa yajñena vanavad deva martAn ||
vayam agne vanuyAma tvotA vasUyavo haviSA budhyamAnAH |
vayaM samarye vidatheSv ahnAM vayaM rAyA sahasas putra martAn ||
yo na Ago abhy eno bharAty adhId agham aghashaMse dadhAta |
jahI cikitvo abhishastim etAm agne yo no marcayati dvayena ||
tvAm asyA vyuSi deva pUrve dUtaM kRNvAnA ayajanta havyaiH |
saMsthe yad agna Iyase rayINAM devo martair vasubhir idhyamAnaH ||
ava spRdhi pitaraM yodhi vidvAn putro yas te sahasaH sUna Uhe |
kadA cikitvo abhi cakSase no 'gne kadAM Rtacid yAtayAse ||
bhUri nAma vandamAno dadhAti pitA vaso yadi taj joSayAse |
kuvid devasya sahasA cakAnaH sumnam agnir vanate vAvRdhAnaH ||
tvam aN^ga jaritAraM yaviSTha vishvAny agne duritAti parSi |
stenA adRshran ripavo janAso 'jñAtaketA vRjinA abhUvan ||
ime yAmAsas tvadrig abhUvan vasave vA tad id Ago avAci |
nAhAyam agnir abhishastaye no na rISate vAvRdhAnaH parA dAt ||
|