HYMN 7
sakhAyaH saM vaH samyañcam iSaM stomaM cAgnaye |
varSiSThAya kSitInAm Urjo naptre sahasvate ||
kutrA cid yasya samRtau raNvA naro nRSadane |
arhantash cid yam indhate saMjanayanti jantavaH ||
saM yad iSo vanAmahe saM havyA mAnuSANAm |
uta dyumnasya shavasa Rtasya rashmim A dade ||
sa smA kRNoti ketum A naktaM cid dUra A sate |
pAvako yad vanaspatIn pra smA minAty ajaraH ||
ava sma yasya veSaNe svedam pathiSu juhvati |
abhIm aha svajenyam bhUmA pRSTheva ruruhuH ||
yam martyaH puruspRhaM vidad vishvasya dhAyase |
pra svAdanam pitUnAm astatAtiM cid Ayave ||
sa hi SmA dhanvAkSitaM dAtA na dAty A pashuH |
hirishmashruH shucidann Rbhur anibhRSTataviSiH ||
shuciH SmA yasmA atrivat pra svadhitIva rIyate |
suSUr asUta mAtA krANA yad Anashe bhagam ||
A yas te sarpirAsute 'gne sham asti dhAyase |
aiSu dyumnam uta shrava A cittam martyeSu dhAH ||
iti cin manyum adhrijas tvAdAtam A pashuM dade |
Ad agne apRNato 'triH sAsahyAd dasyUn iSaH sAsahyAn nR^In ||
|