Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 11
Previous - Next

Click here to show the links to concordance

HYMN 11


indraM vishvA avIvRdhan samudravyacasaM giraH
rathItamaMrathInAM vAjAnAM satpatiM patim
sakhye ta indra vAjino mA bhema shavasas pate
tvAmabhi praNonumo jetAramaparAjitam
pUrvIrindrasya rAtayo na vi dasyantyUtayaH
yadI vAjasya gomata stotRbhyo maMhate magham
purAM bhinduryuvA kaviramitaujA ajAyata
indro vishvasyakarmaNo dhartA vajrI puruSTutaH
tvaM valasya gomato.apAvaradrivo bilam
tvAM devA abibhyuSastujyamAnAsa AviSuH
tavAhaM shUra rAtibhiH pratyAyaM sindhumAvadan
upAtiSThanta girvaNo viduS Te tasya kAravaH
mAyAbhirindra mAyinaM tvaM shuSNamavAtiraH
viduS Te tasya medhirAsteSAM shravAMsyut tira
indramIshAnamojasAbhi stomA anUSata
sahasraM yasya rAtaya uta vA santi bhUyasIH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License