HYMN 30
kva sya vIraH ko apashyad indraM sukharatham IyamAnaM haribhyAm |
yo rAyA vajrI sutasomam ichan tad oko gantA puruhUta UtI ||
avAcacakSam padam asya sasvar ugraM nidhAtur anv Ayam ichan |
apRcham anyAM uta te ma Ahur indraM naro bubudhAnA ashema ||
pra nu vayaM sute yA te kRtAnIndra bravAma yAni no jujoSaH |
vedad avidvAñ chRNavac ca vidvAn vahate 'yam maghavA sarvasenaH ||
sthiram manash cakRSe jAta indra veSId eko yudhaye bhUyasash cit |
ashmAnaM cic chavasA didyuto vi vido gavAm Urvam usriyANAm ||
paro yat tvam parama AjaniSThAH parAvati shrutyaM nAma bibhrat |
atash cid indrAd abhayanta devA vishvA apo ajayad dAsapatnIH ||
tubhyed ete marutaH sushevA arcanty arkaM sunvanty andhaH |
ahim ohAnam apa AshayAnam pra mAyAbhir mAyinaM sakSad indraH ||
vi SU mRdho januSA dAnam invann ahan gavA maghavan saMcakAnaH |
atrA dAsasya namuceH shiro yad avartayo manave gAtum ichan ||
yujaM hi mAm akRthA Ad id indra shiro dAsasya namucer mathAyan |
ashmAnaM cit svaryaM vartamAnam pra cakriyeva rodasI marudbhyaH ||
striyo hi dAsa AyudhAni cakre kim mA karann abalA asya senAH |
antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraH ||
sam atra gAvo 'bhito 'navanteheha vatsair viyutA yad Asan |
saM tA indro asRjad asya shAkair yad IM somAsaH suSutA amandan ||
yad IM somA babhrudhUtA amandann aroravId vRSabhaH sAdaneSu |
puraMdaraH papivAM indro asya punar gavAm adadAd usriyANAm ||
bhadram idaM rushamA agne akran gavAM catvAri dadataH sahasrA |
RNaMcayasya prayatA maghAni praty agrabhISma nRtamasya nRNAm ||
supeshasam mAva sRjanty astaM gavAM sahasrai rushamAso agne |
tIvrA indram amamanduH sutAso 'ktor vyuSTau paritakmyAyAH ||
auchat sA rAtrI paritakmyA yAM RNaMcaye rAjani rushamAnAm |
atyo na vAjI raghur ajyamAno babhrush catvAry asanat sahasrA ||
catuHsahasraM gavyasya pashvaH praty agrabhISma rushameSv agne |
gharmash cit taptaH pravRje ya AsId ayasmayas taM v AdAma viprAH ||
|