Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 34
Previous - Next

Click here to show the links to concordance

HYMN 34


ajAtashatrum ajarA svarvaty anu svadhAmitA dasmam Iyate |
sunotana pacata brahmavAhase puruSTutAya prataraM dadhAtana ||
A yaH somena jaTharam apipratAmandata maghavA madhvo andhasaH |
yad Im mRgAya hantave mahAvadhaH sahasrabhRSTim ushanA vadhaM yamat ||
yo asmai ghraMsa uta vA ya Udhani somaM sunoti bhavati dyumAM aha |
apApa shakras tatanuSTim Uhati tanUshubhram maghavA yaH kavAsakhaH ||
yasyAvadhIt pitaraM yasya mAtaraM yasya shakro bhrAtaraM nAta ISate |
vetId v asya prayatA yataMkaro na kilbiSAd ISate vasva AkaraH ||
na pañcabhir dashabhir vaSTy ArabhaM nAsunvatA sacate puSyatA cana |
jinAti ved amuyA hanti vA dhunir A devayum bhajati gomati vraje ||
vitvakSaNaH samRtau cakramAsajo 'sunvato viSuNaH sunvato vRdhaH |
indro vishvasya damitA vibhISaNo yathAvashaM nayati dAsam AryaH ||
sam Im paNer ajati bhojanam muSe vi dAshuSe bhajati sUnaraM vasu |
durge cana dhriyate vishva A puru jano yo asya taviSIm acukrudhat ||
saM yaj janau sudhanau vishvashardhasAv aved indro maghavA goSu shubhriSu |
yujaM hy anyam akRta pravepany ud IM gavyaM sRjate satvabhir dhuniH ||
sahasrasAm AgniveshiM gRNISe shatrim agna upamAM ketum aryaH |
tasmA ApaH saMyataH pIpayanta tasmin kSatram amavat tveSam astu ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License