Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 46
Previous - Next

Click here to show the links to concordance

HYMN 46


hayo na vidvAM ayuji svayaM dhuri tAM vahAmi prataraNIm avasyuvam |
nAsyA vashmi vimucaM nAvRtam punar vidvAn pathaH puraeta Rju neSati ||
agna indra varuNa mitra devAH shardhaH pra yanta mArutota viSNo |
ubhA nAsatyA rudro adha gnAH pUSA bhagaH sarasvatI juSanta ||
indrAgnI mitrAvaruNAditiM svaH pRthivIM dyAm marutaH parvatAM apaH |
huve viSNum pUSaNam brahmaNas patim bhagaM nu shaMsaM savitAram Utaye ||
uta no viSNur uta vAto asridho draviNodA uta somo mayas karat |
uta Rbhava uta rAye no ashvinota tvaSTota vibhvAnu maMsate ||
uta tyan no mArutaM shardha A gamad divikSayaM yajatam barhir Asade |
bRhaspatiH sharma pUSota no yamad varUthyaM varuNo mitro aryamA ||
uta tye naH parvatAsaH sushastayaH sudItayo nadyas trAmaNe bhuvan |
bhago vibhaktA shavasAvasA gamad uruvyacA aditiH shrotu me havam ||
devAnAm patnIr ushatIr avantu naH prAvantu nas tujaye vAjasAtaye |
yAH pArthivAso yA apAm api vrate tA no devIH suhavAH sharma yachata ||
uta gnA vyantu devapatnIr indrANy agnAyy ashvinI rAT |
A rodasI varuNAnI shRNotu vyantu devIr ya Rtur janInAm ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License