Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 51
Previous - Next

Click here to show the links to concordance

HYMN 51


agne sutasya pItaye vishvair Umebhir A gahi |
devebhir havyadAtaye ||
RtadhItaya A gata satyadharmANo adhvaram |
agneH pibata jihvayA ||
viprebhir vipra santya prAtaryAvabhir A gahi |
devebhiH somapItaye ||
ayaM somash camU suto 'matre pari Sicyate |
priya indrAya vAyave ||
vAyav A yAhi vItaye juSANo havyadAtaye |
pibA sutasyAndhaso abhi prayaH ||
indrash ca vAyav eSAM sutAnAm pItim arhathaH |
tAñ juSethAm arepasAv abhi prayaH ||
sutA indrAya vAyave somAso dadhyAshiraH |
nimnaM na yanti sindhavo 'bhi prayaH ||
sajUr vishvebhir devebhir ashvibhyAm uSasA sajUH |
A yAhy agne atrivat sute raNa ||
sajUr mitrAvaruNAbhyAM sajUH somena viSNunA |
A yAhy agne atrivat sute raNa ||
sajUr Adityair vasubhiH sajUr indreNa vAyunA |
A yAhy agne atrivat sute raNa ||
svasti no mimItAm ashvinA bhagaH svasti devy aditir anarvaNaH |
svasti pUSA asuro dadhAtu naH svasti dyAvApRthivI sucetunA ||
svastaye vAyum upa bravAmahai somaM svasti bhuvanasya yas patiH |
bRhaspatiM sarvagaNaM svastaye svastaya AdityAso bhavantu naH ||
vishve devA no adyA svastaye vaishvAnaro vasur agniH svastaye |
devA avantv RbhavaH svastaye svasti no rudraH pAtv aMhasaH ||
svasti mitrAvaruNA svasti pathye revati |
svasti na indrash cAgnish ca svasti no adite kRdhi ||
svasti panthAm anu carema sUryAcandramasAv iva |
punar dadatAghnatA jAnatA saM gamemahi ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License