Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 52
Previous - Next

Click here to show the links to concordance

HYMN 52


pra shyAvAshva dhRSNuyArcA marudbhir RkvabhiH |
ye adrogham anuSvadhaM shravo madanti yajñiyAH ||
te hi sthirasya shavasaH sakhAyaH santi dhRSNuyA |
te yAmann A dhRSadvinas tmanA pAnti shashvataH ||
te syandrAso nokSaNo 'ti Skandanti sharvarIH |
marutAm adhA maho divi kSamA ca manmahe ||
marutsu vo dadhImahi stomaM yajñaM ca dhRSNuyA |
vishve ye mAnuSA yugA pAnti martyaM riSaH ||
arhanto ye sudAnavo naro asAmishavasaH |
pra yajñaM yajñiyebhyo divo arcA marudbhyaH ||
A rukmair A yudhA nara RSvA RSTIr asRkSata |
anv enAM aha vidyuto maruto jajjhatIr iva bhAnur arta tmanA divaH ||
ye vAvRdhanta pArthivA ya urAv antarikSa A |
vRjane vA nadInAM sadhasthe vA maho divaH ||
shardho mArutam uc chaMsa satyashavasam Rbhvasam |
uta sma te shubhe naraH pra syandrA yujata tmanA ||
uta sma te paruSNyAm UrNA vasata shundhyavaH |
uta pavyA rathAnAm adrim bhindanty ojasA ||
Apathayo vipathayo 'ntaspathA anupathAH |
etebhir mahyaM nAmabhir yajñaM viSTAra ohate ||
adhA naro ny ohate 'dhA niyuta ohate |
adhA pArAvatA iti citrA rUpANi darshyA ||
chandastubhaH kubhanyava utsam A kIriNo nRtuH |
te me ke cin na tAyava UmA Asan dRshi tviSe ||
ya RSvA RSTividyutaH kavayaH santi vedhasaH |
tam RSe mArutaM gaNaM namasyA ramayA girA ||
acha RSe mArutaM gaNaM dAnA mitraM na yoSaNA |
divo vA dhRSNava ojasA stutA dhIbhir iSaNyata ||
nU manvAna eSAM devAM achA na vakSaNA |
dAnA saceta sUribhir yAmashrutebhir añjibhiH ||
pra ye me bandhveSe gAM vocanta sUrayaH pRshniM vocanta mAtaram |
adhA pitaram iSmiNaM rudraM vocanta shikvasaH ||
sapta me sapta shAkina ekam-ekA shatA daduH |
yamunAyAm adhi shrutam ud rAdho gavyam mRje ni rAdho ashvyam mRje ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License