HYMN 56
agne shardhantam A gaNam piSTaM rukmebhir añjibhiH |
visho adya marutAm ava hvaye divash cid rocanAd adhi ||
yathA cin manyase hRdA tad in me jagmur AshasaH |
ye te nediSThaM havanAny Agaman tAn vardha bhImasaMdRshaH ||
mILhuSmatIva pRthivI parAhatA madanty ety asmad A |
RkSo na vo marutaH shimIvAM amo dudhro gaur iva bhImayuH ||
ni ye riNanty ojasA vRthA gAvo na durdhuraH |
ashmAnaM cit svaryam parvataM girim pra cyAvayanti yAmabhiH ||
ut tiSTha nUnam eSAM stomaiH samukSitAnAm |
marutAm purutamam apUrvyaM gavAM sargam iva hvaye ||
yuN^gdhvaM hy aruSI rathe yuN^gdhvaM ratheSu rohitaH |
yuN^gdhvaM harI ajirA dhuri voLhave vahiSThA dhuri voLhave ||
uta sya vAjy aruSas tuviSvaNir iha sma dhAyi darshataH |
mA vo yAmeSu marutash ciraM karat pra taM ratheSu codata ||
rathaM nu mArutaM vayaM shravasyum A huvAmahe |
A yasmin tasthau suraNAni bibhratI sacA marutsu rodasI ||
taM vaH shardhaM ratheshubhaM tveSam panasyum A huve |
yasmin sujAtA subhagA mahIyate sacA marutsu mILhuSI ||
|