Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 59
Previous - Next

Click here to show the links to concordance

HYMN 59


pra va spaL akran suvitAya dAvane 'rcA dive pra pRthivyA Rtam bhare |
ukSante ashvAn taruSanta A rajo 'nu svam bhAnuM shrathayante arNavaiH ||
amAd eSAm bhiyasA bhUmir ejati naur na pUrNA kSarati vyathir yatI |
dUredRsho ye citayanta emabhir antar mahe vidathe yetire naraH ||
gavAm iva shriyase shRN^gam uttamaM sUryo na cakSU rajaso visarjane |
atyA iva subhvash cArava sthana maryA iva shriyase cetathA naraH ||
ko vo mahAnti mahatAm ud ashnavat kas kAvyA marutaH ko ha pauMsyA |
yUyaM ha bhUmiM kiraNaM na rejatha pra yad bharadhve suvitAya dAvane ||
ashvA ived aruSAsaH sabandhavaH shUrA iva prayudhaH prota yuyudhuH |
maryA iva suvRdho vAvRdhur naraH sUryasya cakSuH pra minanti vRSTibhiH ||
te ajyeSThA akaniSThAsa udbhido 'madhyamAso mahasA vi vAvRdhuH |
sujAtAso januSA pRshnimAtaro divo maryA A no achA jigAtana ||
vayo na ye shreNIH paptur ojasAntAn divo bRhataH sAnunas pari |
ashvAsa eSAm ubhaye yathA viduH pra parvatasya nabhanUMr acucyavuH ||
mimAtu dyaur aditir vItaye naH saM dAnucitrA uSaso yatantAm |
Acucyavur divyaM kosham eta RSe rudrasya maruto gRNAnAH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License