HYMN 60
ILe agniM svavasaM namobhir iha prasatto vi cayat kRtaM naH |
rathair iva pra bhare vAjayadbhiH pradakSiNin marutAM stomam RdhyAm ||
A ye tasthuH pRSatISu shrutAsu sukheSu rudrA maruto ratheSu |
vanA cid ugrA jihate ni vo bhiyA pRthivI cid rejate parvatash cit ||
parvatash cin mahi vRddho bibhAya divash cit sAnu rejata svane vaH |
yat krILatha maruta RSTimanta Apa iva sadhryañco dhavadhve ||
varA ived raivatAso hiraNyair abhi svadhAbhis tanvaH pipishre |
shriye shreyAMsas tavaso ratheSu satrA mahAMsi cakrire tanUSu ||
ajyeSThAso akaniSThAsa ete sam bhrAtaro vAvRdhuH saubhagAya |
yuvA pitA svapA rudra eSAM sudughA pRshniH sudinA marudbhyaH ||
yad uttame maruto madhyame vA yad vAvame subhagAso divi STha |
ato no rudrA uta vA nv asyAgne vittAd dhaviSo yad yajAma ||
agnish ca yan maruto vishvavedaso divo vahadhva uttarAd adhi SNubhiH |
te mandasAnA dhunayo rishAdaso vAmaM dhatta yajamAnAya sunvate ||
agne marudbhiH shubhayadbhir RkvabhiH somam piba mandasAno gaNashribhiH |
pAvakebhir vishvaminvebhir Ayubhir vaishvAnara pradivA ketunA sajUH ||
|