Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 60
Previous - Next

Click here to show the links to concordance

HYMN 60


ILe agniM svavasaM namobhir iha prasatto vi cayat kRtaM naH |
rathair iva pra bhare vAjayadbhiH pradakSiNin marutAM stomam RdhyAm ||
A ye tasthuH pRSatISu shrutAsu sukheSu rudrA maruto ratheSu |
vanA cid ugrA jihate ni vo bhiyA pRthivI cid rejate parvatash cit ||
parvatash cin mahi vRddho bibhAya divash cit sAnu rejata svane vaH |
yat krILatha maruta RSTimanta Apa iva sadhryañco dhavadhve ||
varA ived raivatAso hiraNyair abhi svadhAbhis tanvaH pipishre |
shriye shreyAMsas tavaso ratheSu satrA mahAMsi cakrire tanUSu ||
ajyeSThAso akaniSThAsa ete sam bhrAtaro vAvRdhuH saubhagAya |
yuvA pitA svapA rudra eSAM sudughA pRshniH sudinA marudbhyaH ||
yad uttame maruto madhyame vA yad vAvame subhagAso divi STha |
ato no rudrA uta vA nv asyAgne vittAd dhaviSo yad yajAma ||
agnish ca yan maruto vishvavedaso divo vahadhva uttarAd adhi SNubhiH |
te mandasAnA dhunayo rishAdaso vAmaM dhatta yajamAnAya sunvate ||
agne marudbhiH shubhayadbhir RkvabhiH somam piba mandasAno gaNashribhiH |
pAvakebhir vishvaminvebhir Ayubhir vaishvAnara pradivA ketunA sajUH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License