HYMN 61
ke SThA naraH shreSThatamA ya eka-eka Ayaya |
paramasyAH parAvataH ||
kva vo 'shvAH kvRbhIshavaH kathaM sheka kathA yaya |
pRSThe sado nasor yamaH ||
jaghane coda eSAM vi sakthAni naro yamuH |
putrakRthe na janayaH ||
parA vIrAsa etana maryAso bhadrajAnayaH |
agnitapo yathAsatha ||
sanat sAshvyam pashum uta gavyaM shatAvayam |
shyAvAshvastutAya yA dor vIrAyopabarbRhat ||
uta tvA strI shashIyasI puMso bhavati vasyasI |
adevatrAd arAdhasaH ||
vi yA jAnAti jasuriM vi tRSyantaM vi kAminam |
devatrA kRNute manaH ||
uta ghA nemo astutaH pumAM iti bruve paNiH |
sa vairadeya it samaH ||
uta me 'rapad yuvatir mamanduSI prati shyAvAya vartanim |
vi rohitA purumILhAya yematur viprAya dIrghayashase ||
yo me dhenUnAM shataM vaidadashvir yathA dadat |
taranta iva maMhanA ||
ya IM vahanta AshubhiH pibanto madiram madhu |
atra shravAMsi dadhire ||
yeSAM shriyAdhi rodasI vibhrAjante ratheSv A |
divi rukma ivopari ||
yuvA sa mAruto gaNas tveSaratho anedyaH |
shubhaMyAvApratiSkutaH ||
ko veda nUnam eSAM yatrA madanti dhUtayaH |
RtajAtA arepasaH ||
yUyam martaM vipanyavaH praNetAra itthA dhiyA |
shrotAro yAmahUtiSu ||
te no vasUni kAmyA purushcandrA rishAdasaH |
A yajñiyAso vavRttana ||
etam me stomam Urmye dArbhyAya parA vaha |
giro devi rathIr iva ||
uta me vocatAd iti sutasome rathavItau |
na kAmo apa veti me ||
eSa kSeti rathavItir maghavA gomatIr anu |
parvateSv apashritaH ||
|