Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 62
Previous - Next

Click here to show the links to concordance

HYMN 62


Rtena Rtam apihitaM dhruvaM vAM sUryasya yatra vimucanty ashvAn |
dasha shatA saha tasthus tad ekaM devAnAM shreSThaM vapuSAm apashyam ||
tat su vAm mitrAvaruNA mahitvam IrmA tasthuSIr ahabhir duduhre |
vishvAH pinvathaH svasarasya dhenA anu vAm ekaH pavir A vavarta ||
adhArayatam pRthivIm uta dyAm mitrarAjAnA varuNA mahobhiH |
vardhayatam oSadhIH pinvataM gA ava vRSTiM sRjataM jIradAnU ||
A vAm ashvAsaH suyujo vahantu yatarashmaya upa yantv arvAk |
ghRtasya nirNig anu vartate vAm upa sindhavaH pradivi kSaranti ||
anu shrutAm amatiM vardhad urvIm barhir iva yajuSA rakSamANA |
namasvantA dhRtadakSAdhi garte mitrAsAthe varuNeLAsv antaH ||
akravihastA sukRte paraspA yaM trAsAthe varuNeLAsv antaH |
rAjAnA kSatram ahRNIyamAnA sahasrasthUNam bibhRthaH saha dvau ||
hiraNyanirNig ayo asya sthUNA vi bhrAjate divy ashvAjanIva |
bhadre kSetre nimitA tilvile vA sanema madhvo adhigartyasya ||
hiraNyarUpam uSaso vyuSTAv ayasthUNam uditA sUryasya |
A rohatho varuNa mitra gartam atash cakSAthe aditiM ditiM ca ||
yad baMhiSThaM nAtividhe sudAnU achidraM sharma bhuvanasya gopA |
tena no mitrAvaruNAv aviSTaM siSAsanto jigIvAMsaH syAma ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License