Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 81
Previous - Next

Click here to show the links to concordance

HYMN 81


yuñjate mana uta yuñjate dhiyo viprA viprasya bRhato vipashcitaH |
vi hotrA dadhe vayunAvid eka in mahI devasya savituH pariSTutiH ||
vishvA rUpANi prati muñcate kaviH prAsAvId bhadraM dvipade catuSpade |
vi nAkam akhyat savitA vareNyo 'nu prayANam uSaso vi rAjati ||
yasya prayANam anv anya id yayur devA devasya mahimAnam ojasA |
yaH pArthivAni vimame sa etasho rajAMsi devaH savitA mahitvanA ||
uta yAsi savitas trINi rocanota sUryasya rashmibhiH sam ucyasi |
uta rAtrIm ubhayataH parIyasa uta mitro bhavasi deva dharmabhiH ||
uteshiSe prasavasya tvam eka id uta pUSA bhavasi deva yAmabhiH |
utedaM vishvam bhuvanaM vi rAjasi shyAvAshvas te savita stomam Anashe ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License