Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 8
Previous - Next

Click here to show the links to concordance

HYMN 8


pRkSasya vRSNo aruSasya nU sahaH pra nu vocaM vidathAjAtavedasaH
vaishvAnarAya matirnavyasI shuciH soma ivapavate cAruragnaye
sa jAyamAnaH parame vyomani vratAnyagnirvratapA arakSata
vyantarikSamamimIta sukraturvaishvAnaro mahinA nAkamaspRshat
vyastabhnAd rodasI mitro adbhuto.antarvAvadakRNojjyotiSA tamaH
vi carmaNIva dhiSaNe avartayad vaishvAnaro vishvamadhatta vRSNyam
apAmupasthe mahiSA agRbhNata visho rAjAnamupa tasthurRgmiyam
A dUto agnimabharad vivasvato vaishvAnaraM mAtarishvA parAvataH
yuge\-yuge vidathyaM gRNadbhyo.agne rayiM yashasaM dhehi navyasIm
pavyeva rAjannaghashaMsamajara nIcA ni vRshca vaninaM na tejasA
asmAkamagne maghavatsu dhArayAnAmi kSatramajaraM suvIryam
vayaM jayema shatinaM sahasriNaM vaishvAnara vAjamagne tavotibhiH
adabdhebhistava gopAbhiriSTe.asmAkaM pAhi triSadhastha sUrIn
rakSA ca no daduSAM shardho agne vaishvAnara pra catArI stavAnaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License