Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 20
Previous - Next

Click here to show the links to concordance

HYMN 20


tamu STuhi yo abhibhUtyojA vanvannavAtaH puruhUta indraH
aSALhamugraM sahamAnamAbhirgIrbhirvardha vRSabhaM carSaNInAm
sa yudhmaH satvA khajakRt samadvA tuvimrakSo nadanumAn RjISI
bRhadreNushcyavano mAnuSINAmekaH kRSTInAmabhavat sahAvA
tvaM ha nu tyadadamAyo dasyUnrekaH kRSTIravanorAryAya
asti svin nu vIryaM tat ta indra na svidasti tad RtuthA vi vocaH
sadid dhi te tuvijAtasya manye sahaH sahiSTha turatasturasya
ugramugrasya tavasastavIyo.aradhrasya radhraturo babhUva
tan naH pratnaM sakhyamastu yuSme itthA vadadbhirvalamaN^girobhiH
hannacyutacyud dasmeSayantaM RNoH puro vi duroasya vishvAH
sa hi dhIbhirhavyo astyugra IshAnakRn mahati vRtratUrye
sa tokasAtA tanaye sa vajrI vitantasAyyo abhavat samatsu
sa majmanA janima mAnuSANAmamartyena nAmnAti pra sarsre
sa dyumnena sa shavasota rAyA sa vIryeNa nRtamaH samokAH
sa yo na muhe na mithU jano bhUt sumantunAmA cumuriM dhuniM ca
vRNak pipruM shambaraM shuSNamindraH purAMcyautnAya shayathAya nU cit
udAvatA tvakSasA panyasA ca vRtrahatyAya rathamindra tiSTha
dhiSva vajraM hasta A dakSiNatrAbhi pra manda purudatra mAyAH
agnirna shuSkaM vanamindra hetI rakSo ni dhakSyashanirna bhImA
gambhIraya RSvayA yo rurojAdhvAnayad duritA dambhayacca
A sahasraM pathibhirindra rAyA tuvidyumna tuvivAjebhirarvAk
yAhi sUno sahaso yasya nU cidadeva Ishe puruhUta yotoH
pra tuvidyumnasya sthavirasya ghRSverdivo rarapshe mahimA pRthivyAH
nAsya shatrurna pratimAnamasti na pratiSThiHpurumAyasya sahyoH
pra tat te adyA karaNaM kRtaM bhUt kutsaM yadAyumatithigvamasmai
purU sahasrA ni shishA abhi kSAmut tUrvayANaM dhRSatA ninetha
anu tvAhighne adha deva devA madan vishve kavitamaM kavInAm
karo yatra varivo bAdhitAya dive janAya tanve gRNAnaH
anu dyAvApRthivI tat ta ojo.amartyA jihata indra devAH
kRSvA kRtno akRtaM yat te astyukthaM navIyo janayasva yajñaiH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License